SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ श्री आगमीय-सूक्तावलि-आदि आगमीय सूक्तावलि [आवश्यकसूक्तानि] मुनि दीपरत्नसागरेण पुन: संकलिता आगमीय-सूक्तावलि-आदि आगम-संबंधी-साहित्य श्री आगमीय सूक्तावली ॥९॥ आवश्यकविशेषावइयकयोः RTEASERSEFELEM सूक्तानि नारकादिभाषान्ने क्षे अतो मृषा समस्तमेतदिति अस- | ७५ मायाए उस्लग्ग सेसं च तवं अकुव्वओ सहुणो । म्यक्त्वपरीषहः, तत्रैवमालोचयेत्-धर्माधौ पुण्यपाप को अम्मो अणुहोही सकम्मसेसं अणिजारियं? ॥ लक्षणो यदि कर्मरूपौ पुबलात्मको ततस्तयोः कार्यदर्श ७६ निक्कूड सबिसेसं बयाणुरुवं बलाणुरुवं च । नानुमानसमधिगम्यत्वम्, अथ क्षमाक्रोधादिकी धर्मा- खाणुव्य उददेहो काउस्सगं तु ठाइजा ॥ (७९७-७९९) धमाँ ततः स्वानुभवत्वादात्मपरिणामरूपत्वात् प्रत्यक्ष ७७ अनं इमं सरीरं अनो जीवुत्ति एवकयबुद्धी। विरोधः, देवास्त्वत्यन्तसुखासक्तत्वाम्मनुष्यलोके कार्या दुश्वपरिकिलेसकरं छिद मम सरीराओ । भावात् दुष्यमानुभावाचन दर्शनगोचरमायान्ति, नार ७८ जावइया किर दुक्खा संसारे जे मए समणुभूया । कास्तु तीनवेदनातः पूर्वकृतकर्मोदय निगडयन्धनय- इत्तो दुधिर हतरा नरपसु अणोधमा दुक्खा ॥ (८०२) शीकृतत्वादस्वतन्त्राः कथमायात ति, एवमालोचय- ७९ पच्चक्वाणमि कए आसबदाराई हुंति पिहियाई। तोऽसम्यक्त्वपरीषहजयो भवति ॥ आसबबुच्छेएर्ण तण्हाबुक अणं होई ॥ ७१ जहा जलंता(त) कट्ठाई, उहाई न चिरं जले। 100 तण्हायोच्छेदेण य अडलोवसमो भवे मणुस्साणं । घट्टियार प्रत्ति, तम्हा सहह घट्टणं ॥ | अउलोचसमेण पुणो पच्चक्खाणं हवा सुद्धं ॥ ७२ सुचिरपि बंकुडाई होहिंति अणुपमजामाणाई। ८१ तत्तो चरित्तधम्मो कम्मविवेगो तओ अपुव्वं तु । - करमहिदास्याई गयंकुसागारवटाई ॥ (७२१) तत्तो केवलनाणं तओ अ मुक्खो सयासुक्खो। (८५९) ७३ अङ्गठपर्वमात्रो द्वीन्द्रियाचारमेति । (७३०) ___अथ विशेषावश्यकसूक्तानि ७४ एमेच बलसमग्गो न कुणइ मायाइ सम्ममुस्सगं। | १ नामाइतियं दवट्टियस्स भावो य पजवनयस्स। (५०) मायावडिय का पावा उस्सग्गकेसं च ॥ (७९७)/२ देहप्फुरणं सहसोइयं च सिमिणो य कारयाईणि । SE VIRRER ~14~
SR No.007207
Book TitleAagamiy Suktaavali Aadi
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages83
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy