SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ आगम (४४) "नन्दी- चूलिकासूत्र-१ (मूल+वृत्ति:) ......... मूलं [९-१०] / गाथा ||४७...|| प्रत नन्दी हारिभद्रीय सूत्रांक [१०] गाथा ॥४७..|| | मूलगुणादयस्तैः प्रतिपन्नो-गृहीतो गुणप्रतिपन इत्यनेन अतिशयपात्रतामाह, यतः पात्राथयिणो गुणाः, उक्तञ्च-"नोद-10 न्वानार्थतामेति, न चाम्भोभिर्न पूर्यते । आत्मा तु पात्रतां नेयः, पात्रमायान्त सम्पदः॥१॥" अथवा प्राकृतशैल्या पूर्वापरनि पातकरणात अतिपत्रगुणस्य अनगारस्य न गच्छन्तीत्यगाः-वृक्षास्तैः कृतमगार-गृहं नास्यागार विद्यते इत्यनगारः परित्यक्तद्र॥३१॥ व्यभावगृह इत्यर्थः, तस्य प्रशस्ताध्यवसायस्य तदावरणकर्मक्षयोपशमे सत्यवधिज्ञानं समुत्पद्यते, तं समासतो इत्यादि, तद् अ वधिज्ञानं समासतः संक्षपेण षड्विध षट्प्रकारं प्रज्ञप्तं प्ररूपितं, तद्यथा-अनुगामिकं अनुगमनशीलं, अनुगामिकं अवधिज्ञानं लोचनवद्गच्छन्तमनुगच्छतांतिभावार्थः, अननुगामिक ना धज्ञानिनं गच्छन्तमनुगच्छति संकलाप्रतिबद्धप्रदीपवत् इति हदयं, वर्धते बर्द्धमानं तदेव वर्द्धमानकं, संज्ञायां कन् , उत्पत्तिकालादारभ्य-प्रवर्द्धमान, महेन्धननिबन्धनोत्पद्यमानानलज्वालाकलापवदिति भावना, हीयमानक हीयते हीयमानं तदेव हीयमानकं, कुत्सायां कन् , उदयसमयसमनन्तरमेव हीयमानं दग्धेन्धनप्रायधूमध्वजाचिर्वातवदित्यर्थः, प्रतिपाति प्रतिपतनशील प्रतिपाति कथंचिदापादिताजात्यमाणिप्रभाजालवदिति गर्भार्थः, अप्रतिपाति ने प्रतिपाति अप्रतिपाति बारमृत्पुटपाकाद्यापाद्यमानजात्यमणिकिरणनिकरवदित्यभिप्रायः, आह-आनुगामुकानानुगामुकभे| दद्वय एव शेषमेदानां वर्द्धमानकादीनामन्तर्भावात् किमर्थमुपन्यास इति, उच्यते, सत्यप्यन्तर्भाव तद्विकल्पद्वयादेव तेषामपरिच्छित्तेः, तथाहि नानुगामुकमनानुगामुकं चेत्युक्ते वर्द्धमानकादयो गम्यन्त इति, अज्ञातज्ञापनार्थ च शास्त्रप्रवृत्तिरित्यलं प्रसंगेन । DI. 'से कि तमाणुगामिक'मित्यादि । (१०-८२) ॥ अथ किं तदानुगामुकं अवधिज्ञान', २ द्विविध प्रजातं, तयथा-अन्तट्रिगतं च मध्यगतं च, इहान्तः पर्यन्तो भण्यते, नान्तवत् , गतं स्थितमित्यनर्थान्तरं, अन्ते गतमन्तगतं अन्ते स्थितं, तच्च फड्ड FREERSERECEBWERS दीप अनुक्रम ECRETARIKE [६२] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [४४], चूलिकासूत्र -[१] "नन्दीसूत्र" मूलं एवं हरिभद्रसूरिजी-रचिता वृत्ति: ... अथ अवधिज्ञानस्य भेदानां वर्णनं आरभ्यते ~36~
SR No.007205
Book TitleAagam 44 Nandisootra Haaribhadriyaa Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages124
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy