SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ आगम (४४) "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ...... मूलं [१०] / गाथा ||४७...|| प्रत सूत्रांक अन्त [९-१०] गाथा ॥४७..|| नन्दी- 131 कावधित्वादात्मप्रदेशान्ते, सर्वात्मप्रदेशक्षयोपशमभावतो वा औदारिकशरीरान्ते, एकीदगुपलम्भाद्वा तदुद्योतितक्षेत्रांते गतमंत-151 अनुहारिभद्रीय पादागतं, इह चात्मप्रदेशान्तगतमुच्यते, सकलजीवोपयोगे सत्यपि साक्षादेकदेशेनैव दर्शनात् , औदारिकशरीरान्तगतमपि, औदारिकश- गाम्याचा शारीरेकदेशेनेव दर्शनाच्च, यथोक्तक्षेत्रान्तगतं त्ववधिमतस्तदन्तवृत्तेरिति भावना, चशब्दः पूर्ववत् , मध्यगतं इह मध्यः प्रसिद्ध ए-1 ॥३२॥४ीय दण्डादिमध्यवत् , मध्ये गतं मध्यगतं मध्ये स्थित, तच्च सर्वत्र फडकविशुद्धेरात्ममध्ये सर्वात्ममध्ये सर्वात्मनो वा क्षयोपशमयो-11वापान गाविशेषेऽपि औदारिकशरीरमध्योपलब्धः तन्मध्ये सर्वदिगुपलम्भादा तत्प्रकाशितक्षेत्रमध्ये गतं मध्यगत, अत्र चात्ममध्यगतमभिधी-& यते. सर्वात्मोपयोगे सत्यपि मध्य एव फडकसद्भावात् , साक्षान्मध्यभागेनोपलब्धेः, औदारिकशरीरमध्यगतमप्यादेििरकशरीरमध्य द्रभागेनेवोपलब्धेः, प्रस्तुतक्षेत्रमध्यगत पुनरवधिज्ञानिनस्तत्र मध्ये भावादिति भावार्थः, चशब्दः पूर्ववत् । | 'से कि समित्यादि, प्रायः सुगमम्, नवरं उल्का-दीपिका चुडुली-पर्यन्तज्वलिता तृणपूालिका अलातम्-उल्मुकं मणिः-पद्मरा गादिः प्रदीपशिखादि ज्योतिः मल्लिकाबाधारोऽग्निः प्रदीपः प्रतीतः पुरतः-अग्रतो हस्तदण्डादौ गृहीत्वा 'पणोल्लमाणे पणो-13 दिलेमाणे'त्ति प्रेरयन् २ गच्छेद् यायात् सेतं तदेतत् पुरतोऽन्तगतम् , अयमत्र भावार्थ:-स हि गच्छन् उल्कादिभ्यः सकाशाव पुरत एव पश्यति, नान्यत्र, एवं यतोऽवधिज्ञानाद्विविधक्षयोपशमनिमित्तत्वाद्देशपुरत एव पश्यति, नान्यत्र, तत् पुरतोऽन्तगतममि1 धीयते इत्येतावताऽशेन दृष्टान्तु इत्येवं सर्वत्र योज्यम् । से किं तमित्यादि, निगदसिद्धं, नवरं 'अणुकड्डेमाणे ति अनुकर्षन् २, एवं 'परियडूमाणे २' परिकर्षन् २, अथ किं तन्मध्यगतमित्यादि निगदसिद्धमेव, नवरं मस्तके शिरसि कृत्वा गच्छेत् तदेतन्म-1 ध्यगतमिति, एतदुक्तं भवति-स तेन मस्तकस्थन सर्वत्र तत्प्रकाशितमर्थ पश्यति, परमेवं यतोऽवधिज्ञानात् तदुद्योतितार्थावगमस्त ॐॐॐॐES दीप अनुक्रम [६१-६२] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [४४], चूलिकासूत्र -[१] "नन्दीसूत्र" मूलं एवं हरिभद्रसूरिजी-रचिता वृत्तिः ~37~
SR No.007205
Book TitleAagam 44 Nandisootra Haaribhadriyaa Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages124
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy