SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ आगम (४४) "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्तिः ) .......... मूलं [७-९] / गाथा ||४७...|| प्रत सूत्रांक [७-९] सम्वधिज्ञानं क्षायोपशमिके भावे वर्तते देवनारकभवश्वौदायिकस्तत् कथं तद् भवप्रत्ययमिति,उच्यते, क्षायोपशमिकमेव तत् , किंतु स . हारभद्रामातएव देवनारकभवे अवश्यंभावि, पविणां गगनगमनलब्धिनिमित्चवदित्येता भवप्रत्यय इति, उक्तं च-"उदयक्खयखयोवसमोवसमा जंच वृत्ती कम्मणो भणिया । दव्वं खत्तं कालं भावं च मावं च संपप्प ।।९ पंचसं०७६) तथा द्वयोः क्षायोपशमिक, तद्यथा-मनुष्याणां पंचन्द्रियतिर्यग्योनीनां च, न चैपामवश्यतया भवतीत्यतः सत्यपि क्षायोपशमिकत्वे भवप्रत्ययाद् मित्रमिदमिति, तत्त्वतस्तु सर्वमेव | शायोपशमिकमिति ।। अधुना क्षयोपशमस्वरूपं प्रतिपादयबाह-'को हेऊ' इत्यादि, को हेतुः किनिमितं किंविषयं क्षायोपशमिक | यद्वा किं कारणं बायोपमिकमुच्यते इत्यध्याहारः, अत्र निर्वचनमभिधातुकाम आह-क्षायोपशमिक तदावरणायानाम्-अवधिज्ञाना| वरणीयानां कर्मणां उदीर्णानां उदयावलिकाप्राप्तानां क्षयेण प्रलयेन अनुदीर्णानां चात्मनि व्यवस्थितानामुपशमेन उदयनिरोधेन अवधिज्ञानमुत्पषत इति सम्बन्धः, यत एवमतः कर्मोदयानुदयविषयं, अथवा येन तदावरणीयानां कर्मणां उदीर्णाना क्षयेणानुदी. कार्णानामुपशमेनापधिज्ञानमुत्पद्यते तेन वायोपशमिकमित्युच्यत इति, सच क्षयोपशमो विशिष्टगुणप्रतिपत्तिमन्तरेण तथा गुणप्रतिप तितश्च भतीत, तत्रान्तरेण यथाऽऽकाशे घनघनपटलाच्छादितमूर्दिवसकरमण्डलस्य कथंचिदुपजातरन्ध्रेण विनिर्गतास्तिमिरनिचियालयहेतवः किरणाः स्वावपातदेशास्पदं द्रव्यमुद्योतयन्ति तथा प्रकृतिभास्वरस्यात्मनो मिथ्यात्वादिजनितज्ञानावरणीयादिकर्म मलपटलतिमिरतिरस्कृतस्वभावस्थानादौ संसारे परिभ्रमतो यथाप्रवृत्योपजातावधिज्ञानावरणक्षयोपशमविवरस्यावधिज्ञानालोकः131 &| प्रसाधयति स्वकार्यमिति, गुणप्रतिपत्तितस्तु मूलगुणादिप्रतिपत्तेर्भवति, यत आह 'अथवा' इत्यादि । (१-८१) ॥ अथवेति प्रकारान्तरप्रदर्शनार्थ, अन्तरेण प्रतिपचिमित्यस्मादिदं प्रकारान्तरमेव, गुणा: गाथा ॥४७..|| ॐॐॐॐ SERESHER दीप अनुक्रम [५९-६१] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [४४], चूलिकासूत्र -[१] "नन्दीसूत्र" मूलं एवं हरिभद्रसूरिजी-रचिता वृत्ति: ~35
SR No.007205
Book TitleAagam 44 Nandisootra Haaribhadriyaa Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages124
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy