SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ आगम (४४) "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:) .......... मूलं [४-6] / गाथा ||४७...|| वृत्ता प्रत सूत्रांक [४-७] गाथा ॥४७..|| नन्दी | यत्पुनः साक्षादिन्द्रियमनोनिमित्तं तत्तेषामेव तत्प्रत्यक्षम् , अलिंगत्वाद, आत्मनोऽवध्यादिवत् , न त्वात्मनः, आत्मनस्तु तत्र हारिभद्रीय का अवधेर| परोक्षमेव, परनिमित्तत्वाल्लैंगिकवत् , इन्द्रियाणामपि तदुपचारतः प्रत्यक्षं, न परमार्थतः, कथम्?, अचेतनत्वादित्यत्र बहु वक्तव्य ताधिकार | तच्चान्यत्र वक्ष्यामा, मा भूत प्रथमग्रन्थ एव प्रतिपत्तिगौरवमित्यलं विस्तरेण, आह--'स्पर्शनरसनघ्राणचक्षुःश्रोत्राणीन्द्रियाणी' ति | ॥२९॥ क्रमः, अयमेव च ज्यायान् , पूर्वपूर्वलाभ एवोत्तरोत्तरलाभाद्, अतः किमर्थमुत्क्रमः, उच्यते, पश्चानुपादिन्यायज्ञापनार्थ, | स्पष्टसंवेदनद्वारेण सुखप्रतिपत्त्यर्थ चेति, इह मनोज्ञानयपीन्द्रियज्ञानतुल्ययोगक्षेममेव द्रष्टव्यं, तथा चाभिनिबोधिकज्ञानप्ररूपणायां प्रत्यक्षत इति सेतं इदियपञ्चक्खं तदेतदिन्द्रियप्रत्यक्षम् ॥ से कितं णोइंदियपचक्रव०(५-७६ ) अथ किं तन्नोइन्द्रियप्रत्यक्ष? नोइन्द्रियप्रत्यक्ष त्रिविधं प्रज्ञप्तं, तद्यथा-अवधिज्ञान-1 प्रत्यक्षं इत्यादि । 3 से किं तं'इत्यादि (६-७६) अथ किं तदवधिज्ञानप्रत्यक्षं १,२ द्विविधं प्रज्ञप्त, तद्यथा-भवप्रत्ययं च बायोपशमिकं च, तत्र भवन्त्यस्मिन् कर्मवशवर्तिनः पाणिन इति भवः-नरकादिजन्मेति भावः, भव एव प्रत्ययः-कारणं यस्य तद्भवप्रत्ययं, च पूर्ववत्, | तथा क्षयोपशमश्च क्षयोपशमी ताभ्यां निवृत्तं क्षायोपशामिकं ॥ तत्र यद्येषां भवति तत्तेषामुपदर्शाह-- २९॥ ___दोण्ह'मित्यादि (७-७६ ) द्वयोर्जीवसमूहयोः भवप्रत्ययं, तद्यथा-देवानां नारकाणां च, तत्र दीव्यन्तीति देवाः, निरुपमक्रीडामनुभवन्तीत्यर्थः, तेषां, तथा नरान् कायन्तीति नरकाः, योग्यतया शब्दयन्तीत्यर्थः, ते मवा नारकास्तेषां ।। अत्राह-न EKAKKARKESA दीप अनुक्रम [५६-५९] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [४४], चूलिकासूत्र -[१] "नन्दीसूत्र" मूलं एवं हरिभद्रसूरिजी-रचिता वृत्ति: ... अथ प्रत्यक्ष-ज्ञान भेदे 'अवधिज्ञान' वर्णयते ~34~
SR No.007205
Book TitleAagam 44 Nandisootra Haaribhadriyaa Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages124
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy