SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ आगम "नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:) मूलं H / गाथा ||४१-४४|| प्रत सूत्रांक गाथा ॥४१४४|| नन्दी- गणिनमिति क्रिया, किम्भूतं ?-अर्थमहार्थखानि खानिरिव खानिः अर्थमहार्थानां खानिः २ तं, तत्र भाषाऽमिधयाः अर्थाः अनुयोग घर हारमद्राबाद विभाषावार्तिकगोचरा महार्थी इति, सुश्रमणव्याख्यानकथने निवृत्तिर्यस्य स तथाविधस्त, तत्र व्याख्यानं प्रतीतं कथन-संशये | सति पिनेयप्रश्नोत्तरकालभावि व्याकरण, अथवा व्याख्यानम्-अनुयोगः कथनमोघतो धर्मस्य, धर्मकथेत्यर्थः, प्रकृल्या स्वभा-1 नमस्कारः योग्यायो॥२०॥ बेन मधुरवाचं मधुरगिरमिति गाथार्थः॥ ग्यविचार सुकुमालकोमल गाहा ।।(*४२-५४)॥ निगदसिद्धा, एवं आवालिकाक्रमेण महापुरुषाणां स्तवमभिधाय साम्प्रतं सामा-18 न्येनैव श्रुतधरनमस्कार प्रतिपिपादयिषुराह जे अन्ने भगवते ॥(*४३-५४)। ये चान्येऽवीता भाविनश्च भगवन्तः, श्रुतरत्नोपपेतत्वात् समग्रेश्वर्यादिमन्त इत्यर्थः, कालिकश्रुतानुयोगिनो धीराः सत्त्ववन्तस्तान् प्रणम्य शिरसा उत्तमाङ्गेन ज्ञानस्य-आभिनिबोधिकादेः प्ररूपणं वक्ष्ये, क एव-14 माह-दृष्यगणिशिष्यो देववाचक इति गाथार्थः । इदं च पश्चप्रकारं ज्ञानम्, एततप्रतिपादकं चाध्ययनं योग्येभ्य एव विनेयेभ्यो दीयते, नायोग्यभ्य इत्यतो योग्यायोग्यविभागोपदर्शनार्थमेव तावदिदमाह सेलघण० गाहा ॥(४४-५४)। आह-शुभाध्ययनप्रदानाधिकारे समभावव्यवस्थितानां सर्वसत्त्वहितायोद्यताना महापुरुषाणां | अलं योग्यायोग्यविभागनिरीक्षणेन, न हि परहितार्थमिह महादानोद्यता महीयांसोऽर्थिगुणमपेक्ष्य प्रदानक्रियायां प्रवर्त्तन्ते दयालव ॥२०॥ इति, अत्रोच्यते, ननु यत एवं शुमाध्ययनप्रदानाधिकारे समभावव्यवस्थिताः सर्वसत्त्वहितायोधता महापुरुषाश्च गुरव। अत एव ASCHERASAISUUSAASAS*** दीप कक्कर अनुक्रम [४४-४६] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [४४], चूलिकासूत्र -[१] "नन्दीसूत्र" मूलं एवं हरिभद्रसूरिजी-रचिता वृत्ति: ~25~
SR No.007205
Book TitleAagam 44 Nandisootra Haaribhadriyaa Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages124
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy