SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [-] गाथा ||३७ ४१|| दीप अनुक्रम | [३९-४३] नन्दीहारिभद्रीय वृत्ती ॥ १९ ॥ PRAS “नन्दी”- चूलिकासूत्र-१ (मूलं + वृत्तिः) मूलं [-] / गाथा ||३७-४१|| वरकणग० अड० भूअहिपय० ॥ (* ३७ । ३८ । ३९-५२ ) ॥ इदं गाथाश्रयमपि प्रायो निगदसिद्धमेव, नगरं भव्यजनहृदयदपितान् मन्यजनहृदयवल्लभान् तथा सुविज्ञातवहुविधस्वाध्यायप्रधानान् बहुविध आचारादिभेदात् स्वाध्यायः, अनुयोजिता यथोचिते वैयावृत्यादी वरवृषभाः सुसाधवो यैस्तान् नागेन्द्र कुलवंशनन्दिकेरानिति प्रमोद करानित्यर्थः, भूतहितप्रगल्भान् भूतदिभाचार्यान् इत्यत्रानुस्वारोऽलाक्षणिकः, भवभयव्यचच्छेदकरानिति सदुपदेशादिना संसारभयव्यवच्छेदकरणशीलान् । उद् सुमृणिच० ।। । ॥ गाहा ( * ४० ) ॥ अनेकधा सवहितनिपुणानिति भावः, वन्देऽहं भूतदिनाचार्यशिष्यं वन्देऽहं लोहियामिति क्रिया, किम्भूतं -सुष्ठु विज्ञातं नित्यानित्यं येन स तथाविधस्तं, किं ज्ञातं ?, विशेषणान्यथाऽनुपपत्तेः वस्तु इति यथा 'सवच्छा धेनु' रित्युक्ते गोडवाया विशेषणायोगादिति, तच्च वस्तु सचेतनाचेतनं, तत्र सचेतनभात्मा चेतनत्वाद्यपेक्षया नित्यः नारकतिर्यङ्नरामरपर्यायापेक्षया चानिष्यः, एवमचेतनमप्यण्वादि विज्ञातव्यं, तथाहि--परमाणुरजीवत्वमूर्त्त| त्वादिभिर्नित्यः, वर्णादिभिर्व्यणुकादिभिस्त्वनित्य इति, उक्तश्च - सर्वव्यक्तिषु नियतं क्षणेऽन्यत्वमथ च न विशेषः । सत्योश्चित्य| पचित्योराकृतिजातिव्यवस्थाना ॥ १ ॥ दित्यत्र बहु वक्तव्यं तच्च नोच्यते ग्रन्थविस्तरभयाद्, गमनिकामात्रप्रधानोऽयमारंभ इति, अनेन न्यायवेदित्वमाह, सुविज्ञातसूत्रार्थधारकमित्यनेन स्वोषत एव स्वभ्यस्तसूत्रार्थधारकामेति सद्भावोद्भावना, तथ्यमित्यसम्यकरूपकत्वमाहेति गाथार्थः ॥ अत्थमहत्थकुवाणी० गाहा।। (*४१-५२) ।। लोहित्यशिष्यं प्रयतः सन् अनुत्सृष्टप्रयत्नपरः सन्नित्यर्थः, प्रणमामि दुष्य मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [४४], चूलिकासूत्र -[१] "नन्दीसूत्र" मूलं एवं हरिभद्रसूरिजी-रचिता वृत्तिः ~24~ स्थावराafoet ॥ १९ ॥
SR No.007205
Book TitleAagam 44 Nandisootra Haaribhadriyaa Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages124
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy