SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [-] गाथा ||४४|| दीप अनुक्रम [४६] नन्दीहारिभूद्रीय “नन्दी”- चूलिकासूत्र-१ (मूलं + वृत्तिः) मूल [-] / गाथा ||४४|| ॥ २१ ॥ योग्यायोग्यविभागोपदर्शनं न्याय्यं मा भूदयोग्यप्रदाने तत्सम्यग्नियोगाक्षमार्थिजनानर्थ इति, न खलु तत्त्वतोऽनुचितप्रदानेनायासहेतुनाऽविवेकिनमर्थिजनमनुयोजयन्तोऽप्यनवगतपरार्थसम्पादनोपाया भवन्ति दयालब इत्यवधूय मिध्याभिमानमालोच्यतामे७५ तदिति । आह-क इवायोग्यप्रदाने दोष इति उच्यते, स ह्यचिन्त्यचिन्तामणिकल्पमनेकमवशतसहस्रोपात्तानिष्टदृष्टाष्टफर्मराशिजनितदौर्गत्यविच्छेदकमपीदमयोग्यत्वादवाप्य न विधिवदासेवते, लाघवं चास्य समापादयति, ततो विधिसमासेवकः कल्याणमिव महदकल्याणमासादयति, उक्तं च- 'आमे घडे निहतं जहा जलं तं घर्ड विणासेर। इस सिद्धतरहस्सं अप्पाहारं विणासेई ॥१॥' इत्यादि, अतोऽयोग्यदाने दातृकृतमेव वस्तुतस्तस्य तदकल्याणामिति, अलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, तत्राधिकृतगाथां प्रपञ्चतः आवश्यकानुयोगे व्याख्यास्यामः इह पुनः स्थानाशून्यार्थ भाष्यगाथाभिर्व्याख्यायुत इति ॥ उल्लेऊण न सको गज्जर इय मुग्गसेलओ रने । तं संवगमेहो सोउं तस्सोवरिं पड६ ॥ १ ॥ रविओति ठिओ मेहो उल्लो मि णवत्ति गज्जइ य सेलो । सेलसमं गाहेस्सं निब्विज्जइ गाहगो एवं || २ || आयरिए सुतंमि य परिवाओ सुत्तअत्थपालमंथो । अनसिंपि य हाणी पुट्ठावि न दुद्धया वंशा ।। ३ ।। बुट्ठेऽवि दोणमेहे ण कण्हभोमाउ लोट्टए उदगं । गहणधरणासमत्थे इस देयमछित्तिकारिम्मि || ४ || भाविय इयरे य कुडा अपसत्थ पसत्थ भाविया दुविहा । पुप्फाईहि पसत्था सुरतेल्लाहिं अपसत्था ||५|| | वम्मा य अवम्मानिय पसत्थवम्मा य होति अग्गेज्झा । अपसत्थअवम्मावि य तप्पडिवक्खा भवे गेज्झा || ६ || कुप्पचयणओसनहि भाविया एवमेव भावकुडा । संविग्गेहिं पसत्था वम्माऽवम्मा य तह चैव ॥ ७ ॥ जे पुण अभाविया खलु ते चतुधा अथविमो गमो अम्रो । छिद कुड भिन्न खंडे सगले व परूवणा तेसिं ॥ ८ ॥ सेले य छिड्ड चालिणि मिहो कहा सोडमुट्ठियाणं तु । छिट्टाऽऽह मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [४४], चूलिकासूत्र -[१] "नन्दीसूत्र" मूलं एवं हरिभद्रसूरिजी-रचिता वृत्तिः ~26~ योग्यायोग्याः ॥ २१ ॥
SR No.007205
Book TitleAagam 44 Nandisootra Haaribhadriyaa Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages124
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy