________________
भृगुकाण्डम्.
३७
ह्वा* इत्येतेषामविवाह:, तेषां त्र्यार्षेयः प्रवरो भवति । भार्गववाश्रयश्वदैवोदासेति । भृगुवद्वत्र्यश्ववद्दिवोदासवदिति ॥
इति पञ्चमो गणः.
वीतहव्यायस्कवधूलामाघूनमौद्गलान्त्यायनार्थलेखाः भागलेयभागविज्ञेय कौशाम्बेयवृकाश्वविमदोकिवारेय गौरि क्षितदैर्घ्य चितपञ्चालवपौस्मावरारमोदायना + इत्येतेषामविवाहः । तेषां त्र्यार्षेयः प्रवरो भवति । भार्गववैतहव्यसावेदसेति । भृगुवद्वीतहव्यवत्सवेदसवदिति ॥
इति षष्ठो गणः.
याजपयाः सौकराः मांसगन्धाः कर्दमायनावौक्षाश्श्रोत्रियाः प्रत्यूषागृत्समदा । इत्येतेषामविवाहः । तेषामेकार्षेयः प्रवरो भवति । गार्त्समदेति । गृत्समदवदिति । यार्षेयो वा । भार्गवगार्त्समदेति । भृगुवनृत्समदवदिति ॥
इति सप्तमो गणः ॥
*कालायनास्साकिताक्षा मैत्रेया यज्ञशान्तयो द्रोणायना राम्रायणा आपिशला आठिकायना दासजिह्वा:.
+शुं-...यास्कवाधूलमौनमौकयावन्त्य। यूनार्धले भिभागलेय कौशाम्बेय वृका - श्वमिक दोकियारेयगरिहित दैर्ध्यचितपञ्चालव पौष्णावतारमोदयना.
सृ-...गृत्समदाश्शुनका,