________________
३६
प्रवरमञ्जरी.
अथ जमदग्नयो विदाः प्राचीनयोग्याः पौलस्त्या वेदभृतः क्रौञ्चायना अभयजातास्त्रैकायना अवटा भ्राज इत्येतेषामविवाहस्तेषां त्र्यार्षेयः प्रवरो भवति । भार्गवौर्वजामदग्न्येति । भृगुवदूर्ववज्जमदग्निवदिति ॥
इति द्वितीयो गणः
वात्स्यानां त्र्यार्षेयः प्रवरो भवति । भार्गवच्यावनाप्नवानेति । भृगुवच्च्यवनवदप्तवानवदिति ॥ इति तृतीयो गणः ... भृगवेदियामार्गपथाग्राम्यायनिरध्वनैकसिराप
1
स्तम्बिर्भ्रालिः कार्दमायनाष्टिषेण गर्दभयनूपा + इत्येतेषामविवाहस्तेषां पञ्चार्षेयः प्रवरो भवति । भार्गवच्यावनाप्तवानार्ष्टिषेणानूपेति । भृगुवच्च्यवनवदप्रवानवदृष्टिषेणवदनूपवदिति ॥
इति चतुर्थी गणः. आश्वलायनाः साकिताक्षामेक्रयाः अथ साञ्च - र्यो द्रोणायनाः अपिशला आठिकायना हासाजे
*...
. क्रौञ्चायना अभजातास्कायना अवटा भ्राजत्याः.
भृगवेदायार्मार्गपथा ग्राम्यायणिरध्वने सिर पस्तम्बिर्धाल्पि: काम: कार्दमाग्रनार्ष्टिषेणिर्गर्दभिरानूपाः,