________________
भृगुकाण्डस्.
३५
ण्डव्यमाण्डूकेयाजिहातिथीनां स्थौमागौरिस्थौलसौख बर्हिशर्कराक्षिदेवमतीनां आर्कायणाह्वायनगावैशम्पायनसार्भरवगौ
गोह्यानगोष्ठयायन लवचाणूकेयरैकणिसाङ्क त्यैतिशायनानां याज्ञेयनाष्ट्रेयभ्रास्त्रेयला क्षेय लाकुञ्चिलालाटिपारिमाण्डलीनां मालायनातिगौविसौष्मिकीनां पैङ्गलायनसात्यकायनको वहह स्ति चान्द्र मसानु लौ मिकौटचक्षुक्रौञ्श्चाक्षिकानां ससारध्वजिवाद्यापलेपयनैवार्षसाकक
ल्पोष्ट्राक्षिपाकानुमतिजैकजिह्निवै ह्याप्मन्याष्मक्रमणिनिराणिवासिमादानस्योषस्य न्द निकटेर णिलवेरणिसौगौलिकासकृत्स्नमाध्योदा इत्येतेषामवि
*
वाहः,
तेषां पञ्चार्षेयः प्रवरो भवति । भार्गवच्यावनाप्तवानौर्वजामदग्न्येति । भृगुवच्च्यवनवदनवा - नवदूर्ववज्जमदग्निवदिति ॥
इति प्रथमो गणः.
*शृं-... .. वात्सा... वादायना... कम्बलोदरिवैहायन... रेशायनि शार्याति वैश्वानरि... पार्णिलि... माण्डूकेयाजिपीतातिथेयानां स्थौमौगोतिस्थौलपिण्डि शैखाबर्हिशार्कराक्षि... आर्कायण काहायन...वैशम्पायन... शार्ङ्गर... वाणुकय नैकर्णि ... मालायन आविगोवि सौमिकीनां पङ्गलायन सात्यकायन कौचहस्ति... कौटिशक्ति क्रौञ्चाक्षि कांससारभ्वजिवाटितालेपय ने कर्षिशाकत्याष्ट्राक्षिपानुमतिजैकजिं - द्विजैह्मपाष्पक्षेमनिरार्णावासिमदनस्यापस्युन्दतिकण्ठेरणि सौगुलिकाशकृत्स्नमध्योदाः,