________________
प्रवरमअरी. यमुहैके भार्गवाष्टिषेणानूपेति अनूपवदृष्टिषेणवगुवदिप्ति ॥
इत्यापस्तम्बाद्युक्तप्रवराध्याये प्रथमः खण्डः.
अथ वीतहव्या यास्कवाधूलमौनमौकास्तेषां त्र्यायो भार्गववैतहव्यसावेदसेति सवेदोवद्वीतहव्यवद्भूगुवदिति । अथ गार्समदाश्शुनकास्तेषामेकायो गात्समदेति होता गृर्त्समदवदित्यध्वर्युः । अथ वाध्रयश्वा मित्रयुवास्तेषामेकार्षेयो वाध्रयश्वेति होता वध्रयश्ववदित्यध्वर्युः । अथवैन्याः पार्थास्तेषां त्र्यायो भार्गववैन्यपार्थेति पथवढेनवद्भगुवदिति ॥
इत्यापस्तम्बाद्युक्तं भृगूणां गोत्रप्रवरकाण्डमुदाहृतम् ॥
अथेदानी लोगाक्षिकात्यायनप्रणीतं भृगूणां गोत्रप्रवरकाण्डमुदाहरिष्यामः___ भृगूणामादितो व्याख्यास्यामो भृगवो जमदनयो वत्सा दार्भिर्नालायना वागायनानुसातकिजैद्यतिपलशौनकार्यानजीवन्तिकाम्बलोद रिवैहान रिवैरोहित्यरेखायनिपार्वतिवैश्वा नरिवैरूपाक्षिपाणिलिवृकाश्व कानामुच्चयमानसात्यक णिवैष्टपुरेयिवालाकितौलकेशीनामृतभागातभागमार्कण्डेय मण्डमा