________________
वसिष्ठकाण्डम.
११३ तालीनयः पालिनयाः ततो वायथयश्च ये। आयस्थूणास्सितिवृक्षाः तथा ब्रह्मपुरेयकाः ॥ लोमायनस्स्वस्तिकाश्च चाण्डालिगोण्डलिस्त__ था। व्यलोहपिस्तु सुनाश्वस्सुयाविर्विद्धिरेव च ॥ थौलिजाली ब्रह्मबलः पौलिश्रवस एव च । पौडवो यज्ञवल्क्यश्च एकाया महर्षयः ॥ वसिष्ठ एषां प्रवरस्त्ववैवाद्याः परस्परम् । सेलालयो महाकण्वः कौरव्यःक्रोकिनस्तथा ॥* कपिजलो वालशिखी भार्गविर्नायकाश्च ये। कौमारो रावणात्काललकाः कृष्णास्तरायणाः॥ शाकाह्वयारशाकधियः कण्वा उपलयाश्च ये । शाकायनास्तुहागाश्च अथ माषशरावयः॥ दाकायना बालवयो बाकयो गौरथास्तथा। लम्बायनाश्श्यामवयो ये च क्रोडोदरायणाः॥ प्रलम्बनाश्च ऋषय औपमन्यव एव च । साङ्ख्यायनाश्च ऋषयो तथा ये च दसेरकाः ॥
*...वैवाह्याः सालुलायनाः । ...औललामा अध्वरावलटीकराः...धौवयश्च दासह्या
अथ...ततो वा प्रथयश्चये । तथा ब्रह्मपुरेशायाः...चण्डालिर्गाडिलिस्तथा । व्यालोहरिन्तु सूनाश्वस्सु श्राविश्चिद्धिरेव च । द्यौलिवौली...शौललयो...को. धिनस्तथा.
16