________________
प्रवेश.
पालकायन उद्गाहा ऋषयश्च बलेखलाः । मातेया ब्रह्मवलयः पर्णागारिस्तथैव च ॥ त्र्यार्षेयोभिमतश्चैषां सर्वेषां प्रवरश्शुभः । भरद्वसुर्वसिष्ठश्च इन्द्रप्रमद एव च ॥ परस्परमवैवाह्मा ऋषयः परिकीर्तिताः । औपस्वस्था स्वस्थलयो यालोहा लोहयश्च ये ॥ माध्यन्धिको माक्षितयाः पैप्पलादिर्विचत्कषी त्रैसिङ्गायनसौगूलुस्त्रिर्वागुढिनसातमाः ॥* त्र्यार्षेयोभिमतश्चैषां सर्वेषां प्रवरश्शुभः । वसिष्ठमित्रावरुणौ कुण्डिनश्च महातपाः ॥ परस्परमवैवाह्मा ऋषयः परिकीर्तिताः । जातुकयों वसिष्ठश्च जादयाश्च तथैव च ॥ `यार्षेयोभिमतश्चैषां सर्वेषां प्रवरश्शुभः । जातूकर्ण्यो वसिष्ठश्च तथैवात्रिश्च पार्थिव || परस्परमवैवाह्मा ऋषयः परिकीर्तिताः ।
११४
वसिष्ठवंशेऽभिहिता मयैते
ऋषिप्रधाना नृप गोत्रकाराः ।
येषा त नाम्नां परिकीर्तनेन
तु
*रावणात्कीरो लाकोः कृष्णा... शाकायनातुह्यकाश्च... आभरद्वसुर्वसिष्ठश्च... माव्यन्दिनो माक्षितया :... त्रस्तिगायन-सौगुलुगुर्विशांमत:.