________________
प्रवरमञ्जरी. किष्टिभेरोनिष्टिष्टैषिकिसोसुकिश्चैरन्ध्रिश्चोप्यणायोधकालकिकलो लौगाक्षयो वाचया जया' इत्येते लौगाक्षयः अहर्वसिष्ठा नक्तंकश्यपाः । तेषां व्यारेयः प्रवरः-काश्यपावत्सारवासिष्ठेति होता। वसिष्ठवदवत्सारवत्कश्यपवदित्यध्वर्युः । वासिष्ठावत्सारकाश्यपेति होता । कश्यपवदवत्सारवद्वसिष्ठवदित्यध्वयुः इति वा । एतेषामविवाहः ॥
इति बोधायनोक्तं कश्यपगोत्रकाण्डमुदाहृतम्.
अथापस्तम्बाद्युक्तं कश्यपगोत्रकाण्डमुदाहरिप्यामः
अथ कश्यपानांत्र्यायः काश्यपावत्सारनैध्रुवेति निध्रुववदवत्सारवत्कश्यपवदिति। अथ रेभाणांच्यार्षेयः काश्यपावत्साररैभेति रेवदवत्सारवत्कश्यपवदिति । अथ शण्डिलानां व्यायो दैवलासितेति असितवद्देवलवदिति। यार्षेयमु हैके काश्यपदैवलासितेति । असितवद्देवलवत्कश्यपवदिति । यार्षयास्त्वेवं न्यायेनेति ॥
1 चामैत्रःबाहिर्वेधा कालेयः...तथा व्रयश्च कांसपत्राश्च वालुकायनिसमस्ताविभेदकिः
सौनामिसैतयः सेलगिः साम्भरणिरारिष्टैषगिसासुणिश्चरण्डिशीबश्वोल्वण र योजाकालीककलोकाक्षयो जागलयः.