________________
कश्यपकण्डम्
र्युः । रेभाणां त्र्यार्षेयप्रवरः - काश्यपावत्साररैभेति होता।रेभववत्सारवत्कश्यपवदित्यध्वर्युः। शण्डिलाः कौहलाः पायकाः पायिकाः औद मेघास्सौदनवाः सावचसः कारेयः कौकंठयः स्तैक्षिमहाकयो माहोदकयः कोषयः मौंजायनाः जाणवंशाः खार्वमानया गांगयना वात्सभालयः गोभिलाः वेदायनाः वाश्ययनाः बहूदरयो भागुरिः खार्दतीमुखा हिरण्यबाहुस्तेदेहाः गोमूत्राः वाक्यशठाः * जानंधरिर्जालिंधरिधन्वंतरिरित्येते शाण्डिलास्तेषां त्र्यार्षेयः प्रवरः-काश्यपावत्सारशाण्डिल्येति होता । काश्यपावत्सारदैवलेति वा । काश्यपावत्सारासितेति वा । शाण्डिल्यासितदैवलेति वा । शण्डिलवदवत्सारवत्कश्यपवदित्यध्वर्युः । देवलवदवत्सारवत्कश्यपवदिति वा । असितवदवत्सारवत्कश्यपवदिति वा । देवलवदसितवच्छण्डिलवदिति वा । लौगाक्षयो दार्भायणा मैत्रवादिर्वेहकालेयः कार्पुटिस्तथा कलयश्च कंसपात्रश्च भालकायनिपरस्ताविरोदकिकौनामिसौतयः सैति
९७
13
-
*... पार्थका औदमेघयः सौदालवत्यावयसः कालेयाः काकुण्डेयः ष्टषकयो माहाकायो महौजकयः कोश्रायनिः मार्जायनाः कामशयो दाणवत्स्वा: खाईमायणा: गांगायनाः मात्स्यबाल्याः गोविला :... वात्स्यायनयो बहूदरयो भागुरिर्गार्दभिः म खाहिरण्यवाहिस्तेद्रेहाः वाक्यशुण्ठाः