________________
कश्यपकाण्डम्. 'द्वयोर्षयस्त्वेवं न्यायेन' इत्येतत्सूत्रमेके व्याचक्षते-द्वयार्षया एव सर्वे शण्डिला भवितुमर्हन्ति · न त्र्याचेया इति । तदनुपपन्नम्, 'अन्यायस्य हानं स्यादधिकारात् '* इति जैमिनीय. न्यायविरोधात् । तस्मादयमर्थः । व्यायास्तु एवमनेन प्रकारेण त्र्योर्षया एव न्यायेन भवितुमर्हन्ति, न शण्डिला एव । तस्मादष्टकानां लोहितानां द्वयार्षयाणां त्र्योर्षयत्वमेव द्रष्टव्यमिति ॥
इत्यापस्तम्बाद्युक्तं काश्यपगोत्रकाण्डमुदाहृतम्.
अथ कात्यायनलौगाक्षिप्रणीतं काश्यपगोत्रकाण्डमुदाहरिष्यामः
कश्यपान्व्याख्यास्यामः-आत्रायणा विषगणा मौषकरतिकायना औषप्रतिमासरा गोजावीरधरा वषिसारा हरेयाः कैरजाशवैतैता आसुरायणा मातृत्या वैवकयः प्रैकयो भौवनाः पैठीनसास्सधवाश्च प्रगाधाह्वगायका देवपातास्सोमयागा अथोपश्वायाश्येदुदगव्यायनाइशत्रुहयो हृयोगाः काचायनाचकधर्मी महाचक्रधर्मी श्रेययणा हार्करथो दक्षपाणयो हास्तिदासिवात्स्यपाणिहास्तलायनान्यकृतवौमूल
* मी-सू. ६-१-४३. इदं व्याख्यानं कपर्दिभाष्यगतम् । “...लोहितानां वैश्वामित्रलौहिताष्टकेति
स्मृत्यन्तरस्य विद्यमानत्वात् त्र्यार्षेयत्वमेव स्यात् । पूरणानां पारिधापयन्तीनां वैश्वामित्रदेवरातपौराणेतिस्मृतेस्त्र्यार्षयत्वमेव । तत्र सर्वेषां शण्डिलानां ऋषिबाहुल्यादविवाहः । विश्वामित्रपक्षेऽपि आज्यानां धनञ्जयानां चाविवाहः । अनुक्तानां सहविवाहः । इत्यधिकं दृश्यते कपर्दिभाष्यकोशे.