________________
९४.
प्रवरमञ्जरी.
परस्परमवैवाद्याः पुराणाश्च परस्परम् ॥ लोहिता अष्टकाचैषां व्यार्षेयः परिकीर्तितः । विश्वामित्रो लोहितश्च अष्टकश्च महातपाः ॥ अष्टका लोहितैर्नित्यमवैवाद्याः परस्परम् । उदवेणुः कथकश्व ऋषिश्चोद्दालकिस्तथा ॥ त्र्यार्षेयोभिमतस्तेषां सर्वेषां प्रवरश्शुभः । ऋणवान्प्रथिनश्चैव विश्वामित्रस्तथैव च ॥ परस्परमवैवाह्मा ऋषयः परिकीर्तिताः । उदुम्बरिस्सैसवटि : इषिस्ताक्ष्यणिस्तथा ॥ कात्यायनः करीरामिशालङ्कायनिलावकाः । मौजायनिश्च भगवान् त्र्यार्षेयः परिकीर्तितः ॥ सतिस्तथासुविद्वारि र्विश्वामित्रस्तथैव च । परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥ एते तवोक्ताः कुशिका नरेन्द्र माहनुभावास्सततं द्विजेन्द्राः ।
येषां त नाम्नां परिकीर्तनेन पापं समग्रं पुरुषो जहाति ॥
इति मत्स्यपुराणे विश्वामित्रगोत्रप्रवराध्यायः.
*एतच्चिह्नमध्यपतितग्रन्थस्थाने 'पारिधापयन्तो न वैवाह्याः पूरणाश्च परस्परस्परम् इत्येव पढ्यते शृ-कोशे. रुवा गाधिनश्चैव.
'उदुम्बरश्शैशिरश्च ऋषिः... लावकिः ।... श्वसनिश्च सुविद्यारि:.