________________
विश्वामित्रकाण्डम. श्यामायना याज्ञवल्क्या जाबालास्सैन्धवायनाः। बाभ्रव्यायश्च कारीषी संसृत्या अथ संसृताः ॥ औलोप्या ओपगवयः पार्योदरयपार्षयः। क्षर पापाभलीभावास्साधिता वास्त कौशिकाः॥ व्यायप्रवरस्तेषां सर्वेषां परिकीर्तितः। विश्वामित्रो देवरात उद्दालश्च महातपाः ॥ परस्परमवैवाह्या ऋषयः परिकीर्तिताः । विश्वामित्रस्तथाऽजाश्वो मधुच्छन्दस्तथैव च ॥ परस्परमवैवाह्या ऋषयः परिकीर्तिताः। धनञ्जयः कर्मधयः परिकूटस्सपार्थिवः ॥ पाणिनिश्च व्यालेयास्सर्वे ते परिकीर्तिताः । विश्वामित्रो मधुच्छन्दास्तथा चैवाघमर्षणः॥ परस्परमवैवाह्या ऋषयः परिकीर्तिताः। कामलायनिनश्चैव आश्मरथ्यस्तथैव च ॥ माधुलाः कौशिकास्तेषां व्यायः प्रवरो मतः। विश्वामित्रश्चाश्मरथ्यो बन्धुलिश्च महातपाः ॥ परस्परमवैवाह्या ऋषयः परिकीर्तिताः । विश्वामित्रो लोहितश्च अष्टकः पूरणस्तथा ॥ विश्वामित्रः पूरणश्च तयोौं प्रवरौ स्मृतौ ।
10 डश्च लतांकुश्च...कारिषा संसृत्या...अलिप्या औपदहनयः...हरपापा भलाभा
वाः...उदलश्च महातपाः।