SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ८५ अत्रिकाण्डम्. सैत्रेयश्चैव सौधेय स्ठ्यार्षेयाः परिकीर्तिताः ॥ . अत्रिश्च वामरथ्यश्च पौत्रिश्चैव महानषिः । परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥ इत्यत्रिवंशप्रभवास्तवोक्ता महानुभावा नृप गोत्रकाराः। येषां तु नाम्नां परिकीर्तनेन पापं समग्रं पुरुषो जहाति ॥ इति मत्स्यपुराणोक्ते प्रवराध्याये अत्रिवंशानुवर्णनं नामाध्यायः. - - एतेषामत्रिगोत्राणां गणानां पिरस्परमविवाहः । समानगोत्रत्वात् ॥ समानगोत्रत्वं च सप्तर्षरत्रेस्सर्वेषु त्रिप्रवरेषु प्रवरणात् । द्वयायसन्निपाताच्च । पुत्रिकापुत्राणामुभयोर्गोत्रयोरविवाहः, स्वस्वगणे च सुतरामविवाहः, समानप्रवरत्वाद्वचनाच्चेति । व्याख्यातान्यत्रिगोत्रकाण्डानि समाप्तानि ॥ अत्र श्लोकः समानमुनिबाहुळ्यात्सगोत्रत्वाच्च नात्रयः । विवाहं कुर्व तेऽन्योन्यं नोभयोरपि पौत्रिकाः ॥ इति पुरुषोत्तमपण्डितविरचितायां प्रवरमञ्जर्स अत्रिगोत्रप्रवरकाण्डं व्याख्यातम्. - - *सवालेयो वामदथ्यस्तथैव च । सौश्रेयश्च वसौत्रेया. एतेषामत्रिगोत्रजानां.
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy