________________
प्रवरमभरी.
अत्रिवंशसमुत्पन्नान गोत्रकारानबोध मे। कर्मर्यायनिसांख्येयस्तथा सारायणाश्च ये ॥ उद्दालकरशौनकार्णरथो सौतवराश्च ये। गौरग्रीविश्व कैरंजिरथो जैत्रायणाश्च ये ॥ आम्रपथा वामरथ्यो गौर्यन्यस्तृणबिन्दवः। कानजिह्वो धुरुग्रीविर्वैडालिश्शकलायनिः॥ तैलपश्च सवैलेय आत्रिगोणिपतस्तथा । प्रलगो भगपादश्च सौपुष्टिश्च महातपाः । छन्दो गेयस्तथैतेषां व्यार्षेयः प्रवरो मतः। श्यावाश्वश्च तथाऽत्रिश्च तथा चैवार्चनासः ॥ परस्परमवैवावाह्या ऋषयः परिकीर्तिताः । दाक्षिर्बलिः पर्नलिश्च ऊर्णनाभिरिशलार्दनिः । बीजवपी शिरीषश्च मौजकेशो गविष्ठिरः ॥ भलन्दनस्तथैतेषां व्यारेयाः प्रवरा मताः । अत्रिविष्ठिरश्चैव तथा पूर्वातिथिस्स्मृतः । परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥ अत्रेश्च पुत्रिकापुत्रानत ऊर्ध्वं निबोध मे।
कालेयश्च सवालेयो वामरश्वस्तथैव च ॥ *कार्मर्यायनिसांख्येयाः...शारायणाश्च...औद्दालकिश्शैलकाणे...करवाश्च....गौरिग्री
वश्च...अयंपन्थावासरध्यो...कावजिह्वो...वडालिश्शकटायनिः...तैलवश्च... रात्रिगोणिपथः...अलदो भगपालश्च सौ पुष्टिश्च...छान्दो...