________________
प्रवरमभरी... भृग्वगिरोत्रिगोत्राणां प्रोक्ता प्रवरमञ्जरी । विश्वामित्रगणानां च ब्रुवे प्रवरमञ्जरीम् ॥ अत्र बोधायनोक्तं विश्वामित्रगोत्रकाण्डमुदाहरिष्यामःआह बोधायनः_ विश्वामित्रान्व्याख्यास्यामः कुशिकाः पार्णजवाः पारक्या औदलिर्माणिव॒हदग्निरा वराध्यहिरापद्यैय्यकामन्तका बद्धकयश्चिकिता लाभकायनाः शालङ्कायनाः साङ्कायनाः रौकागौरास्सौगन्तयो यमता आनभिन्ना स्तारकायणाश्चौवला जाबालयो याज्ञवल्क्या विदडानुवलयस्सौश्रय औपदहनय उदंपरिर्भाष्ठेयाश्श्यामेयाश्चैत्तेयास्तालावता *मयरास्सौमित्याश्विवन्तवयस्स्थतन्तायना अनूनतन्तवो ये चान्ये वशब्दा बाभ्रव्यकालाया, उत्सरय इत्येते कुशिकाः तेषां व्यायः प्रवरो भवति । वैश्वामि
दैवरातौदलेति होता । उदलवदेवरातवद्विश्वामित्रवदित्यध्वर्युः । लोहितारण्डकयश्चात्रवर्णायना व*पारिणजंघा: वालूक्या औदरि...रानचिराघहिरापद्यापा: कामस्तकाद्य
कयस्सिकिणलामनाः सांगतायनाश्शालंकायना लोकांगारा यमदता आनत्रिम्लातास्तारकायणाश्वौबाला...वितण्ड्याभुवनयः सौश्रयः औपदहनय
औदम्बरिोष्टेयाश्श्यामेयाश्चत्रेयास्सारावता. रास्सामाचित्रंतायनाश्श्वेतुन्दायना मनुजयो मातंगयो येचान्ये अन्तशब्दा बाभ्रव्यः कारवान्मुरयः इत्येते.