________________
प्रवरमारी
तित्तिरिः कपिभूश्चैव गार्यश्चैव महानृषिः । त्र्यायोभिमतस्तेषां सर्वेषां प्रवरश्शुभः॥ अङ्गिरास्तित्तिरिश्चैव कपिभूश्च महाऋषिः । परस्परमवैवाह्या ऋषयः परिकीर्तिताः॥ अश्वरिष्कभरद्वाजौ * ऋथिश्वान्मानवस्तथा । ऋषिमन्त्रवरश्चैव पश्चार्षेयाः प्रकीर्तिताः॥ अङ्गिराश्च भरद्वाजस्तथैव च बृहस्पतिः । ऋषिमैत्रवरश्चैव ऋषिरात्मभव स्तथा ॥ परस्परमवैवाह्या ऋषयः परिकीर्तिताः । भारद्वाजो हुतश्शौङ्गरौशिरेयस्तथैव च ॥ इत्येते कथितास्सर्वे व्यामुष्यायणगोत्रजाः ॥ पश्चार्षेयास्तथाषां प्रवरा परिकीर्तिताः। अङ्गिराश्च भरद्वाजस्तथैव च बृहस्पतिः॥ मौद्गल्यौशिरश्चैव प्रवराः परिकीर्तिताः । परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥
*अम्बरीषभरद्वाजौ. ऋिषिर्मानवरः. अत्र कुण्डलितो प्रन्थः कलिकातामुद्रित मत्स्यपुराणे दृश्यते, न क्वचिदप्य
स्मिन्प्रवरमञ्जरीकोशे.