________________
भरद्वाजकाण्डम्
त्र्यार्षेयोभिमतस्तेषां सर्वेषां प्रवरश्शुभः । अङ्गिराश्च विरूपश्च पृषदश्वस्तथैव च ॥ परस्परमवैवाह्मा ऋषयः परिकीर्तिताः । 1 सत्यमुग्रिर्महातेजा हिरण्यस्तम्बिमुद्गल || त्र्यार्षेयोभिमतस्तेषां सर्वेषां प्रवरो
नृप ।
अङ्गिराश्चैव भार्याश्वः मुद्गलश्च महातपाः ॥ परस्परमवैवाद्या इत्येते परिकीर्तिताः । हंस जो देवजिह्वा आलवालविडादयः ॥ आयाग्रेयास्सुप्रयश्च पाराण्यांत निमौद्गलाः' । त्र्यार्षेयोभिमतस्तेषां सर्वेषां प्रवरश्शुभः ॥ अङ्गिराचैव ताविश्व मौनलश्च महांस्तथा । परस्परमवैवाह्मा ऋषयः परिकीर्तिताः ॥ आर्षादयश्चतुरायः तृतीयश्शकटायनः । ततः प्रागादसौनारी मर्कटो रमणस्सणः ॥ कण्वामर्कटयश्चैव तथा गाढ़ायनो रथिः । श्यामायनिस्तथैवेषां त्र्यार्षेयः प्रवरो मतः ॥ अङ्गिराश्चाजमीढश्च कण्वश्चैव महातपाः । परस्परमवैवाह्मा ऋषयः परिकीर्तिताः ॥
पौराण्येतानि मौद्गलाः. पार्षदृश्वस्तुरयः... शाकटायनः.
2 भार्म्यश्च मौद्गल्यश्च महातपा:. 'कर्मण्वामर्कटयश्चैव...मादायनो
&S