SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ भरद्वाजकाण्डम्, बृहस्पति गौतमं च संवतं च महाऋषिम् । अयास्यं वामदेवं च उचथ्यमुशिजं तथा ॥ इत्येते ऋषयस्सर्वे गोत्रकाराः प्रकीर्तिताः। तेषां गोत्रसमुत्पन्नान्गोत्रकारान्निबोध मे ॥ उचथ्यो गौतमश्चैव नैलेयो भिजितस्तथा । बौधिनगस्सौगमाक्षिक्षीरयो रिकिरेव च ॥ राहोः कणिस्सौपत्रिश्च कैरातिस्सामलोमकिः॥ पैष्कातिआर्गतवो घृषिश्चण्डान्तक स्तथा। करोटस्सुतपा वीर उपबिन्दस्सुरैषिणः ॥ रौहिणेयानिचोराणिः कोष्ठश्चेवारुणायंनिः । सोमोदयनिकासोरुकैशिल्याः पार्थिवास्तथा ॥ रौहिणेयानिरोधान्ममूलयो वासुरेव च । कापाक्षिपुष्पवश्चैव क्षारकारण्डिरेव च ॥ क्षयो विश्वन्तिरेविश्व पाचिकारेविरेवत् । व्यायप्रवरा ह्येते तेषां वा प्रवरान् शृणु ॥ पललेयो. भ्योधिनगस्सगोसाक्षिकिरटोटि:. रोहौर्णिस्सपत्रि. 'पैष्पजिविर्भातयो ऋषिश्चण्डाण्डक... रूपविन्दवः. तारार्णः काष्टश्चे. सोमोदयानिकाष्टोर...र्थिव. निरोयान...काणाक्षि...क्षीरकरंसिरे. जयविश्वंभरे विश्वपालिकारिविरेव च.
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy