________________
भरद्वाजकाण्डम्, बृहस्पति गौतमं च संवतं च महाऋषिम् । अयास्यं वामदेवं च उचथ्यमुशिजं तथा ॥ इत्येते ऋषयस्सर्वे गोत्रकाराः प्रकीर्तिताः। तेषां गोत्रसमुत्पन्नान्गोत्रकारान्निबोध मे ॥ उचथ्यो गौतमश्चैव नैलेयो भिजितस्तथा । बौधिनगस्सौगमाक्षिक्षीरयो रिकिरेव च ॥ राहोः कणिस्सौपत्रिश्च कैरातिस्सामलोमकिः॥ पैष्कातिआर्गतवो घृषिश्चण्डान्तक स्तथा। करोटस्सुतपा वीर उपबिन्दस्सुरैषिणः ॥ रौहिणेयानिचोराणिः कोष्ठश्चेवारुणायंनिः । सोमोदयनिकासोरुकैशिल्याः पार्थिवास्तथा ॥ रौहिणेयानिरोधान्ममूलयो वासुरेव च । कापाक्षिपुष्पवश्चैव क्षारकारण्डिरेव च ॥ क्षयो विश्वन्तिरेविश्व पाचिकारेविरेवत् । व्यायप्रवरा ह्येते तेषां वा प्रवरान् शृणु ॥
पललेयो.
भ्योधिनगस्सगोसाक्षिकिरटोटि:. रोहौर्णिस्सपत्रि.
'पैष्पजिविर्भातयो ऋषिश्चण्डाण्डक...
रूपविन्दवः. तारार्णः काष्टश्चे.
सोमोदयानिकाष्टोर...र्थिव. निरोयान...काणाक्षि...क्षीरकरंसिरे. जयविश्वंभरे विश्वपालिकारिविरेव च.