________________
६६
प्रवरमभरी.
अङ्गिराश्च वचोतिश्च' उशिजश्च महानृषिः । परस्परमवैवाह्या इत्येते परिकीर्तिताः ॥ आत्रेयायनिसाविष्ट्यौ अग्निवेशश्शिलास्थलः ।
॥
3
वालिशायनिश्चिकिपिर्वाराहिर्वाष्कलिस्तथा सौटिश्च नृणवर्णिश्च प्रवाहिश्च लभायनिः । वाह्यगच्छश्च दिष्टाकिः स्वारग्रीविस्तथैव च ॥ व्यटाकिर्जित्यद्रोणिश्व जैक्षला यनिरेव च । आपस्तम्बिर्मार्जवृष्टिर्गोस्वपिङ्गलिरेव च ॥ पैलश्चैव महातेजाश्शालङ्कायनिरेव च । त्र्यार्षेयः प्रवरश्चैव सर्वेषा प्रवरो मतः ॥ अङ्गिराः प्रथमस्तेषां द्वितीयश्व बृहस्पतिः । तृतीयश्च भरद्वाजः प्रवराः परिकीर्तिताः ॥ परस्परमवैवाह्या इत्येते परिकीर्तिताः । काण्वायनाः कौजवथः तथा वात्स्यतरायणः ॥ भ्रष्ट्रकृष्ट्रविष्णी च लैत्यालिइशाकलायनः । कौडिवाक्री च वाष्णिव' लातकृन्मधुरावहः ॥
1वरोतिश्च.
'साविष्ठा वनिवेशशिलायान.....
यनिस्स्वकि
'सौहिश्च तृणकर्णिश्च प्रभाहिश्च लभार्यनिः. 'चोरग्रीवि... वटा किर्नित्यरोगिश्च जेजिला. " महवृश्चि. व... कौजिवया... वाश्यांभरा. ' भ्राष्ट्र... भ्रष्टविष्मा च ... क्रौण्डिश्चाकि श्व वामिश्व...