SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ प्राकृतव्याकरणान्तर्गतानां श्लोकानां वाक्यानां च अकारादिवर्णक्रमेण सूची ७४३ धूमु कहंतिहु उठ्ठिअउ । ४।४१६ धूलडिआ वि न दिट्ठ ४।४३३ न उणा इ अच्छीइं २०२१७ न वेरि-वग्गे वि अवयासो १६ न हु णवरं संगहिआ २।१९८ नं मल्ल-जुज्झु ससि-राहु करहिं ४।४४४ नच्चन्तस्स य लीला-पातुक्खेवेन... ४।३२६ नच्चावियाई तेणम्ह अच्छीइं १।३३ नत्थि वणे जं न देइ विहिपरिणामो २।२०६ नमिमो हरकिरायं ११८३ नवखी क-वि विस-गंठि ४।४२२ निअ-मुह-करहिं वि मुद्ध............. ४।३४९ निअम्बसिलखलिअवीइमालस्स ११४ निएइ कह सो सुकम्माणे ३५६ निज्जिआसोअ-पल्लविल्लेण २।१६४ निरुवम-रसु पिएं पिअवि जणु ४।४४४ निसमणुप्पिअ-हिअस्स हिअयं १।२६९ निस्सहाई अंगाई १।९३ नीलुप्पलमाला इव २।१८२ पंथं किर देसित्ता १८८ पई मई बेहिं वि रण-गयहिं.. ४।३७० पई मई बेहिं वि............ ४।३७७ पई मुक्काहं वि वर-तरु !........... ४।३७० पई मेल्लंतिहे महु मरणु............ ४।३७० पउर-जुआणो गामो..... ११०२ पच्छइ होइ विहाणु ४।४२० पज्जलिदो भयवं हुदासणो ४।२६५ पढ गृण्हेप्पिणु व्रतु ४।३९४ पणवह माणस्स हला ! २।१९५ पनमथ पनय-पकुप्पित-गोली............. ४।३२६ परदुक्खे दुक्खिआ विरला २१७२ परिअड्ढइ लायण्णं ४।२२० परिल्हसइ सलिल-वसणं । ४।१९७ पविशदु आवृत्ते शामि-पशादाय ४।३०२ पहिआ ! दिट्ठी गोरडी ?............ ४।४३१ पहीणजरमरणा १।१०३ पाइ विलग्गी अंत्र(त)डी........... ४।४४५ पिउ आइउ सुअ वत्तडी.......... ४।४३२ पिट्ठीए केसभारो ३१३४ पुत्ते जाएं कवणु गुणु................ ४॥३९५ पुधुमतंसने सव्वस्स य्येव संमानं कीरते ४।३१६ पुत्रामाई वसन्ते ११९० पूजितो च नाए पातग्ग-कुसुम-प्पतानेन ४।३२२ पेक्खेविणु मुहु जिणवरहो............ ४।४४४ प्रङ्गणि चिट्ठदि नाहु धं-त्रं रणि करदि न भंति ४।३६० प्राइव मुणिहं-वि भ्र(भं)तडी.......... ४।४१४ प्रिय ! एवहिं करि सेल्लु..............४।३८७ प्रिय-संगमि कउ निद्दडी ?........ ४।४१८ फोडेंति जे हियडउं.... ४।३५०,४।३६७,४।४२२,४।४३० . बंधेउं कुज्जय-पसूणं १।१८१ बप्पीहा ! काई बोल्लिएण.......... ४।३८३ बप्पीहा ! पिउ पिउ भणवि.......... ४।३८३ बम्भ ! ते विरला के वि.. .......... ४।४१२ बलि किज्जउं सुअणस्सु । ४।३८५ । बलि-अब्भत्थणि महु-महणु............ ४।३८४ बले पुरिसो धणंजओ खत्तिआणं २।१८५ बहुजाणय ! रूसिउं सक्कं ३।१४१ बाह विछोडवि जाहि तुहं.............. ४।४३९ बाह-सलिल-पवहेण उल्लेइ १८२ बाहाए जेण धरिओ एक्काए १६३६ बिंबाहरि तणु रयण-वणु............ ४।४०१ बिट्टीए ! मई भणिअ तुहं....... ४।३३० बीहन्ते रक्खसाणं च ३३१४२ ब्रुवह सुहासिउ किं पि । ४।३९१ भगदत्तशोणिदाह कुम्भे ४।२९९ भगवं यदि मं वरं पयच्छसि ४।३२३ भग्गउं देक्खिवि निअय-बलु.......... ४।३५४ भण सहि ! निहुअउं तेवँ मई.............. ४।४०१ भमर ! म रुणझुणि रण्णडइ............ ४।३६८ भमररुअं जेण कमलवणं २।१८३ भमररुअं तेण कमलवणं २।१८३ भमरा ! एत्थु वि लिंबडइ.............४।३८७
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy