SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ ७४२ प्राकृतव्याकरणान्तर्गतानां श्लोकानां वाक्यानां च अकारादिवर्णक्रमेण सूची णाई करेमि रोसं २।१९० ते च्चिअ धन्ना २।१८४ तं खु सिरीए रहस्सं २।१९८ ते च्चेअ सुपुरिसा २।१८४ तं तद्भून चिन्तितं रञा का एसा हुवेय्य ४।३२० ते मुग्गडा हराविआ............. ४।४०९ तं तिअसबन्दिमोक्खं २।१७६ तेसिमेअमणाइण्णं ३११३४ तं तेत्तिउ जलु सायरहो............ ४।३९५ तो विलविअनित्थाम ३७० तं पि हु अच्छिन्नसिरी २।१९८ थाणुणो रेहा २७ तं बोल्लिअइ जु निव्वहइ ४।३६० थू निल्लज्जो लोओ २१२०० तउ गुण-संपइ तुज्झु.............. ४।३७२ दइएं पवसंतेण ४।३४२ तउ होतउ आगदो । ४।३७२ दइवु घडावइ वणि तरुहुँ सउणिहं. ४।३४० तणहं तइज्जी भंगि........... ४।३३९ दणुइन्द - रुहिर-लित्तो.....। १६ तत्थ च नेन कतसिनानेन ४।३२२ दरिअसीहेण १।१४४,२९६ तदो पूरिद-पदिजेन मारुदिनामन्तिदो ४।२६० दहमुहु भुवण-भयंकरु तोसिअ-संकरु.......... ४।३३१ तद्दिअस-निहट्ठाणङ्ग २।१७४ दासो वणे न मुच्चइ २।२०६ तधा करेध जधा तस्स राइणो अणुकम्पणीआ भोमि ४।२६० दिअ-भूमिसु दाण-जलोल्लिआई ३१६ दिअहा जंति झडप्पडहिं.... तरिउं ण हु णवर इमं २।१९८ ............ ४।३८८ तरुणहो ! तरुणिहो ! मुणिउ मई करहु म अप्पहो घाउ ४।३४६ दिठ्ठिक्क-थण-वळं १८४ दिवे दिवे गंगा-हाणु ४।४१९ तरुहुं वि वक्कलु फलु............. ४।३४१ दिवेहिं विढत्तउं खाहि वढ ! ४।४२२(२) तसु पर सभलउँ जम्मु ४।३९७ तसु हउं कलि-जुगि दुल्लहहो........ ४।३७५ दुहा वि सो सुर-वहू-सत्थो १।९७ दुहिअए रामहिअयए २।१६४ तह मन्ने कोहलिए ! १।१७१ दूमेइ मज्झ हिअयं ४।२३ तहां होतउ आगदो ४।३५५ दूरुड्डाणे पडिउ खलु........... ४।३३७ ता अलं एदिणा माणेण ४।२७८ दे आ ! पसिअ निअत्तसु २।१९६ ता जाव पविसामि ४।२७८ दे पसिअ ताव सुन्दरि ! २।१९६ ताओ (ता) एआओ महिलाओ ३८६ देक्खु अम्हारा कंतु ४।४३४ ताला जाअन्ति गुणा............ ३।६५ देवं दुक्करु निअय-धणु.............. ४।४४१ ताव च तीए तूरातो य्येव तिट्ठो सो आगच्छमानो राजा ४।३२३ देवं-नाग-सुवण्ण ।। १।२६ ताव च तीए दूरातो य्येव तिट्ठो दूरातु ४।३२१ देविन्दो इणमब्बवी ३।१६२ तिलहं तिलत्तणु ताउं............... ४।४०६ देसुच्चाडणु सिहिकढणु.............. ४।४३८ तिस्सा मुहस्स भरिमो ३।१३४ दोण्णि पहू ! जिअलोए ३।३८ तुच्छ-मज्झहे तुच्छ जंपिरहे.......... ४।३५० दोण्णि वि न पहुप्पिरे बाहू ३।१४२ तुज्झु होतउ आगदो । ४।३७२ धरणीहरपक्खुब्भन्तयं २।१६४ तुध्र होतउ आगदो । ४।३७२ धवलु विसूरइ सामिअहो.......... ४।३४० तुम्हहं केरऽ धणु । ४।३७३ धारा-किलिन्न-वत्तं ११४५ तुम्हहं होतउ आगदो ४।३७३ धावइ पुरओ ४।२२८ तुम्हेहिं अम्हेहिं जं किअउं... .४।३७१,४।३७८ धीरं हरइ विसाओ १।१५५
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy