SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ७४४ प्राकृतव्याकरणान्तर्गतानां श्लोकानां वाक्यानां च अकारादिवर्णक्रमेण सूची भयवं ! तित्थं पवत्तेह ४।२६४ भल्ला हुआ जु मारिआ.......... ४।३५१ भाईरहि जिवँ भारइ मग्गेहिं तिहिं वि पयट्टइ ४।३४७ भीमशेणस्स पश्चादो हिण्डीअदि ४।२९९ भोच्चा सयलं पिच्छि..... २०१५ मं धणि ! करहि विसाउ ४।४१८ मइ वेविरीए मलिआई ३।१३५ मई जाणिउ बुड्डीसु हउं................. ४।४२३ मई जाणिउं पिअ ! विरहिअहं.. ............ ४।३७७ मई जाणिउं पिअ ! विरहिअहं........... ४।४०१ मई भणिअउ बलिराय !.............. ४।४०२ मई मेल्लंतहो तुज्झु ४।३७७ मई वुत्तउं तुहुं धुरु............... ४।४२१ मई वुत्तउं........... ४।४२१ । मज्झु होतउ गदो । ४।३७९ मन्दर-यड-परिघट्टुं २।१७४ महण्णवसमा सहिआ १।२६९ महु कंतहो गुट्ठट्ठिअहो................ ४।४१६ महु कंतहो बे दोसडा.............. ४।३७९,४।४२९ महु हिअउं तई ताएँ........... ४।३७० महु होतउ गदो । ४।३७९ महुर व्व पाडलिउत्ते पासाया २।१५० माइं काहीअ रोसं २।१९१ माऊए समनिअं वंदे ३।४६ माणि पणट्ठइ जइ न तणु........ ४।४१८ मामि ! सरिसक्खराण वि २।१९५ मालेध वा धलेध वा, अयं दाव शे आगमे ४।३०२ मुद्ध-विअइल्ल-पसूणपुजा १।१६६ मुह-कबरि-बंध तहे सोह धरहिं............ ४।३८२ रक्खइ सा विस-हारिणि.............. ४।४३९ रवि-अत्थमणि समाउलेण. रायं ! च दाव लोक ४।३२३ रे हिअय ! मडहसरिआ २।२०१ लहश-वश-नमिल-शुल-शिल-विअलिद......... ४।२८८ लोणु विलिज्जइ पाणिएण............. ४।४१८ वंदामि अज्ज-वरं १६ वंदे उसह(भ) अजिअं, उसभमजिअं च वंदे १।२४ वक्कन्तरेसु अ पुणो २।१७४ वच्छहे गृण्हइ फलइँ............... ४।३३६ वड्डत्तणहो तणेण ४।४२५,४।४३७ वड्डप्पणु पर पाविअइ ४।४३७ वड्ढइ पवयकलयलो ४।२२० वणे देमि २।२०६ वलयावलि-निवडण-भएण......... ४।४४४ वहुआए नहुल्लिहणे.....। १७ वायसु उड्डावंतिअएँ.............. ४।३५२ वासेण वि भारह-खंभि बद्ध ४।३९९ विज्जुज्जोअं भरइ रत्तिं ३।१३७ विणु जुज्झें न वलाहुं ४।४२६ विद्ध-कइ-निरूविअं २०४० विप्पिअ-आरउ जइ वि पिउ......... ४।३४३ विरहाणल-जाल-करालियउ............ ४।४१५,४।४२९ विसयं विअसन्ति अप्पणो कमलसरा २।२०९ विससिज्जन्त-महा-पसु..... १८ विहलं जो अवलंबइ.... ३।१३५ विहवि पणट्ठइ वंकुडउ............. ४।४१८ विहवे कस्सु थिरत्तणउं............ ४।४२२ विहि विणडउ, पीडंतु गह.......... ४।३८५ वेव्वे त्ति भये वेव्वे त्ति वारणे........ २।१९३ वेव्वे मुरन्दले ! वहसि पाणिअं २।१९४ वोद्रह-द्रहम्मि पडिआ २८० वासु महारिसि एउ भणइ................ ४।३९९ शद-माणुश-मंश-भालके कुंभ-शहश्र-वशाहे शंचिदे ४।४४७ संगर-सएहिं जु वण्णिअइ......... ४।३४५ संता भोग जु परिहरइ.............. ४।३८९ संदेसें काई तुहारेण ?............ ४।४३४ स च्च य रूवेण २।१८४ स च्च सीलेण २१८४ सत्तावीसं जोयणकरपसरो.....। ११ सत्थावत्थहं आलवणु............ ४।४२२ सद्दहमाणो जीवो ।। ४९ सबधु करेप्पिणु कधिदु............... ४।३९६
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy