SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ व्युत्पत्तिदीपिकाभिधान- दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे । [ केवडु अंतरु ] कियदन्तरम् । अनेन " यत्" स्थाने डेवड० एवड० इति । 'डित्यन्त्य० ' (२|१|११४ ) इलुक् । 'लोकात् ' (१|१|३) केवड० । प्रथमा सि । 'स्यमोरस्योत्' (४|३३१) केवड० Rao | क्षे ५९० [ एत्तुलो ] इयत् । 'अतोर्डेत्तुलः' (४।४३५) अत्ο→ डेतुल० →>> एतुल० । 'डित्यन्त्य० ' (२।१।११४ ) इय्लुक् तुलो । [ केत्तुलो ] कियत् । 'अतोर्डेत्तुल:' (४।४३५) अत्ο→ डेत्तुल० → एत्तुल० । 'डित्यन्त्य०' (२|१|११४) किय्लुक् ॥४८॥ परस्परस्याऽऽदिरः ॥ ८।४।४०९ ॥ अपभ्रंशे परस्परस्याऽऽदिरकारो भवति ॥ मुग्गडा हराविआ जे परिविट्ठा ताहं । अवरोप्यरु जोअंताहं सामिउ गंजिउ जाहं ॥ १ ॥ [ परस्परस्याऽऽदिर: ] परस्पर षष्ठी ङस् । आदि षष्ठी ङस् (प्रथमा सि) । अ प्रथमा सि । [ ते मुग्गडा हराविआ...] अस्यार्थः- ये तेषां परिवेषितास्ते मुद्गा हारिता:- मुग्धा जाताः । येषां परस्परं युध्यतां सतां स्वामी गञ्जित: - पीडित इत्यर्थः । [ अवरोप्परु ] परस्पर । अनेन आदौ अकार: । 'नमस्कार - परस्परे द्वितीयस्य' (१।६२) २० रो० । 'क-ग-टड०' (२।७७) स्लुक् । 'अनादौ ० ' (२२८९) द्वित्वम् प०प्प० । प्रथमा सि । 'स्यमोरस्योत्' (४।३३१) उत्वम् । 'पो वः' (१।२३१) प०व० अवरोप्परु ||४०९ || कादिस्थैदोतोरुच्चारलाघवम् ॥ ८।४।४१० ॥ अपभ्रंशे कादिषु व्यञ्जनेषु स्थितयोः ए ओ इत्येतयोरुच्चारणस्य लाघवं प्रायो भवति ॥ सुधें चिंतिज्जइ माणु । [४।३९६-२] । तसु हउं कलिजुग दुल्लहहो । [४।३३८-१] । [ कादिस्थैदोतोरुच्चारलाघवम् ] कादिस्थ एत् - ओत् षष्ठी ओस् । उच्चारलाघव द्वितीया अम् ॥४१०॥ पदान्ते उं-हुं-हिं-हंकाराणाम् ॥ ८।४।४११ ॥ अपभ्रंशे पदान्ते वर्त्तमानानां उं-हुं-हिं-हं इत्येतेषां उच्चारणस्य लाघवं प्रायो भवति ॥ अनु जु तुच्छउं तहे धणहे । [४ | ३५० - १] | बलि किज्ज सुअणस्सु । [४।३३८-१] । दइवु घडावइ वणि तरुहुं । [४।३४० - १] । -
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy