SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य चतुर्थः पादः ॥ तरुहुं वि वक्कलु [४।३४१-२] । खग्ग विसाहिठ जहिं लहहुं । [४।३८६ - १] । ताहं तइज्जी भंग न वि [४३३९-१] । । - [ पदान्ते उं-हुं-हिं-हंकाराणाम् ] पदान्त सप्तमी ङि । उं-हुं-हिं-हंकार षष्ठी आम् ||४११|| म्हो भो वा ॥ ८।४।४१२ ॥ अपभ्रंशे म्ह इत्यस्य स्थाने म्भ इति मकाराकान्तो भकारो वा भवति ॥ म्ह इति पक्ष्म श्म घ्म स्म मां म्हः' (२२७४ ) इति प्राकृतलक्षणविहितोऽत्र गृह्यते, संस्कृते तदसम्भवात् ॥ गिम्भो । सिम्भो ॥१॥ म्भ ! ते विरला के वि नर जे सव्वंग-छइल्ल । जे वंका ते वंचयर जे उज्जुअ ते बइल्ल ||२|| [ म्हो म्भो वा ] म्ह् षष्ठी ङस् । म्भ प्रथमा सि । वा प्रथमा सि । [ गिम्भो ] ग्रीष्मन् । 'सर्वत्र ० ' (२।७९) लुक् । 'ह्रस्वः संयोगे' (१।८४) गी० म्ह० 'अन्त्य०' (१।११) नलुक्। अनेन वा म्हस्य म्भ० (२२७४) म० म्भ० → म्भो० । 'अन्त्य० ' (१।११) स्लुक् गिम्भो । ५९१ गि० । 'पक्ष्म श्म ष्म० ' प्रथमा सि 'सौ पुंस्योद्वा' (४३३२) 1 [ सिम्भो ] शलेष्मन् । 'सर्वत्र०' (२।७९) ल्लुक् । 'श-षोः सः' (१।२६०) शे० से० । 'ह्रस्वः संयोगे' (१।८४) से० → सि० । 'पक्ष्म श्म-ष्म०' (२।७४) ष्म० म्ह० । 'अन्त्य० ' (१।११) न्लुक् । अनेन वा म्ह०म्भ० । प्रथमा सि । 'सौ पुंस्योद्वा' (४।३३२) म्भ०म्भो० । 'अन्त्य० ' (१।११) स्लुक् सिम्भो । [ बम्भ ते विरला के वि...............] अस्यार्थः- हे ब्रह्मन् ! ते केऽपि नरा विरला ये सर्वाङ्गैर्दक्षाः । ये वक्रास्ते वञ्चतरा: अत्यर्थं वञ्चकाः । ये ऋजवस्ते बलीवर्दा:- मूर्खा इत्यर्थः । - [ बम्भ ! ] ब्रह्मन् । प्रथमा सि । 'सर्वत्र ० ' (२।७९) लुक् । 'पक्ष्म-श्म-ष्म०' (२।७४) हम० म्ह० । अनेन वा म्हस्य म्भ० । 'अन्त्य०' (१।११) न्लुक्-स्लुक् च बम्भ ! ॥४१२ ॥ अन्यादृशोऽन्नाइसा - वराइसौ || ८|४|४१३ ॥ अपभ्रंशे अन्यादृशशब्दस्य अन्नाइस - अवराइस इत्यादेशौ भवतः ॥ अन्नाइसो । अवराइसो || [ अन्यादृशोऽन्नाइसा उवराइसौ ] अन्यादृश् षष्ठी ङस् अन्नाइस अवराइस प्रथमा औ I [ अन्नाइसो अवराइसो ] अन्यादृश । अनेन अन्यादृशस्य अन्नाइस - अवराइस आदेशौ । प्रथमा सि । 'सौ पुंस्योद्वा' (४।३३२) स० सो० 'अन्त्यव्य०' (११११) स्लुक् अन्नाइसो अवराइसो ||४१३|| प्रायसः प्राउ-प्राइव-प्राइम्व परिगम्वा ॥ ८।४।४१४ ॥ अपभ्रंशे प्रायस् इत्येतस्य प्राउ - प्राइव - प्राइम्व-पग्गिम्व इत्येते चत्वार आदेशा भवन्ति ॥
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy