SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ ९८ सुत्रस विषयः पृष्ठसं. १५ एवं निम्रन्थस्य मात्रादिना धारणे स्त्रीस्पर्शानुमोदने प्रायश्चित्तविधिः । ९५-९४ १६ निम्रन्थनिग्रन्थीनां कालातिक्रान्ताहारकरणनिषेधः । ९५-९५ १७ , , क्षेत्रातिक्रान्ताहारकरणनिषेधः । १८ निम्रन्थस्यानाभोगेनाचित्तानेषणीयपानभोजनप्राप्ती किंवा कर्त्तव्यमिति तद्विधिः। १९ कल्पस्थिताऽकल्पस्थितानामाहारकल्पविधिः । २० भिक्षोः स्वगणादन्यगणावक्रमणेच्छायां तद्विधिः ।। २१-२२ एवं गणावच्छेदकस्य, आचार्योपाध्यायस्य च पूर्वोक्तो विधिः। १०१ २३-२५ भिक्षु- गणावच्छेदका-ऽऽचार्योपाध्यायानां संभोगप्रतिज्ञया न्यगणावक्रमणेच्छायां तद्विधिप्रदर्शकाणि त्रीणि सूत्राणि । १०२-१०६ २६-२८ भिक्ष-गणावच्छेदका-ऽऽचार्योपाध्यायानामन्याचार्यो-.. पाध्यायोदेशनेच्छायां तद्विधिप्रदर्शकाणि त्रीणि सूत्राणि । १०७-११० २९ मृतभिक्षुशरीरपरिष्ठापनविधिः । ३० कृताधिकरणव्यवशमनमन्तरेण भिक्षोभिक्षार्थगमनादि सर्वव्यवहारनिषेधः, तत्प्रायश्चित्तविधिश्च । . ..... १११ ३१ परिहारकल्पस्थितभिक्षोरधिकारः। ११३ ३२-३३ निर्ग्रन्थनिर्ग्रन्थीनां मासमध्ये द्वित्रिवारं पञ्चमहानद्युत्तरणनिषेधः। ११६ कुणालानगरी स्थितैरावतीसदृशान्यनद्युत्तरणानुज्ञा च. . ३४ तृणपुजाधाच्छादिततथाविधोपाश्रये हेमन्तग्रीष्मकालवासनिषेधः । ११८ ३५ तृणपुञ्जाद्याच्छादितान्यविधोपाश्रये हेमन्तग्रीष्मकालवासानुज्ञा । ।११८ ३६ तृणपुञ्जाद्याच्छादिततथाविधोपाश्रये वर्षावासनिषेधः । ३७ तृणपुञ्जाद्याच्छादितान्यविधोपाश्रये वर्षावासानुज्ञा । ॥ इति बृहत्कल्पे चतुर्थोदेशकः समाप्तः॥४॥ ॥अथ पञ्चमोद्देशकः॥ . १ स्त्रीरूपेण निर्ग्रन्थस्य देवकृतोपसर्गः। १२०-१२० २ पुरुषरूपेण निर्घन्ध्या देवकृतोपसर्गः । १२० ११९
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy