SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ सूत्रसं विषयः २५ पूर्वोक्तशय्यासंस्तारके विप्रणष्टे किं कर्त्तव्यमिति तद्विधिः । । इति प्रातिहारिकसागारिकसत्कशय्या संस्तारकप्रकरणम् । अवग्रहप्रकरणम् ७६--७९ २६-३० २६ पूर्वस्थितश्रमणानां गमने तत्काल समागतश्रमणानामवग्रहानुज्ञापनाविधिः । २७ एवं पूर्वस्थितश्रमणानां गमने तदुपाश्रयस्थिताऽचित्तवस्तुजातस्य परिभोगे पूर्वस्थितश्रमणविषयैवाऽवग्रहस्यानुज्ञापना भवतीति कथनम् । २८ अव्याष्टतादिवसतेः पूर्वस्थितश्रमण विषयैवावग्रहस्यानुज्ञापना भवतीति कथनम् । २९ व्यापृतादिवसतेर्द्वितीयवारमवग्रहानुज्ञापना कर्त्तव्या । ३० भिन्यादिनिकटवर्त्तिस्थानेष्वपि अवग्रहस्य पूर्वानुज्ञापनैव भवति । पृष्ठसं. ७५ १ अनुद्घातिकाधिकारः । २ पाराञ्चिकाधिकारः । ३ अनवस्थाप्याधिकारः । ४ - ९ प्रत्राजन - मुण्डापन - शिक्षणोपस्थापन - - संभोग-संवासाधिकारे पण्डकादित्रयाणां षड् निषेधसूत्राणि । १० अविनीतादित्रयाणां वाचनानिषेधः । ११ विनीतादित्रयाणां वाचनानुज्ञा । १२ दुष्टादयखयो दुस्संज्ञाप्याः । १३ अदुष्टादयस्त्रयः सुसंज्ञाप्याः । १४ ग्लाननिर्ग्रन्थ्याः पित्रादिना धारणे पुरुषस्पर्शानुमोदने प्रायश्चित्तविधिः । ७६ ७७ ७७ ७८ ७९ ॥ इत्यवग्रहमकरणम् । ३१ ग्रामादीनां बहिः सैन्यनिवेशे स्थिते निर्मन्थनिर्ग्रन्थीनां भिक्षाचर्याविधिः । ८० ३२ ग्रामादिषु सर्वतः समन्तात् क्षेत्रावग्रहप्रमाणाधिकारः । ॥ इति बृहत्कल्पे तृतीयोदेशकः समाप्तः ॥ ३॥ ॥ अथ चतुर्थोद्देशकः ॥ ง ८१ ८२ ८५ ८९ ८९ ९१ ९२ ९३ ९३ ९४
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy