SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ ८. सूत्रसं० विषयः ३ स्त्रीरूपेण निर्ग्रन्थस्य देवीकृतोपसर्गः । ४ पुरुषरूपेण निर्ग्रन्ध्या देवीकृतोपसर्गः । ५ भिक्षोर्व्यवशमिताधिकरणमन्तरेणान्यगणग पनेच्छायां तद्विधिः । ६ ९ उद्गतवृत्तिकाऽनस्तमितसंकल्पस्य भिक्षोरधिकारे सूत्रचतुष्टम्। १२२-१२५ १० निर्ग्रन्थनिर्ग्रन्थ्यो रुद्गालाधिकारः । ११ भिक्षार्थं गृहस्थगृहप्रविष्टस्य भिक्षोः पात्रे प्राणबीजादिपाते तत्परिभोगापरिभोगे विधिः । १२ एवं सचित्तोद का दिपाते तत्परिभोगापरिभोगे विधिः । १३ निर्ब्रम्ध्याः पशुपक्षिशरीरेण स्वकीयेन्द्रियजातस्पर्शेऽब्रह्मविषयानुमोदने प्रायश्चित्तविधिः । १४ एवं निर्मन्ध्याः पक्षुपक्षिशरीरेण स्वकीयस्रोतोऽवगाहे अब्रह्मविषयानुमोदने प्रायश्चित्तविधिः । १५ निर्मन्ध्या एकाकिनीत्वेन स्थितिनिषेधः । १६ एवमेकाकिन्या आहारार्थगृहस्थगृहप्रवेशनिषेधः । १७ एवमेकाकिन्या विचारभूमि विहारभूमिगमननिषेधः । १८ एवमेकाकिन्या ग्रामानुग्रामविहारनिषेधः । १९ निर्ग्रन्ध्या अचेलिकात्वनिषेधः । २० एवमपात्रिकात्वनिषेधः । २१ एवं व्यत्सृष्टकायिकात्वनिषेधः । २२ निर्ग्रन्ध्या ग्रामादेर्बहिरूर्ध्वबाहुत्वेनाऽऽतापनानिषेधः । पृष्ठसं० १२१ १२१ १२२ २३- ३३ निर्ग्रन्ध्याः स्थानायतिकायासनेन स्थितिनिषेधविषये एकादश सूत्राणि । ३४ निर्ग्रन्थीनामा कुश्च नपट्टधारणपरिभोगनिषेधः । ३५ निर्ग्रन्थानामा कुञ्चनपट्टधारणपरिभोगानुज्ञा । ३६-३७ निर्ग्रन्थीनां सावष्टम्भासने निषदननिषेधः, निर्ग्रन्थानां च तादृशासननिषदनानुज्ञा । ३८ - १९ निर्ग्रन्थीनां सविषाणपीठफलके स्थाननिषदननिषेधः, निर्म १२६ १२७ १२८ १२८ १२९ १२९ १२९ १३० १३० १३० १३१ १३१ १३३-१३४ १३५ १३५ १३५
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy