SearchBrowseAboutContactDonate
Page Preview
Page 860
Loading...
Download File
Download File
Page Text
________________ मर्मपकाशिका टीका श्रुतस्कंध २ अ. ९ सू. १ स्वाध्यायभूमावाचरणीयानाचरणीयविधिः ८४९ संयमपालनं तस्य भिक्षुकस्य भिक्षुक्या वा सामग्यम्-समग्रः आचारो बोध्य 'जं सव्वटेहिं जाव जाइज्जासि' यत् सर्वार्थ:-सम्यग्रज्ञानदर्शनचारित्रैः यावत समित्या पञ्चसमितित्रिगुप्त्यादिभिः सहितः सदा यतेत-यतनापूर्वकं वर्तेत इति 'त्तिबेमि' इति ब्रवीमि-वदामि । 'ठाणसत्तिकर्य सम्मत्तं' स्थानसप्तिका समाप्ता ॥ मू० १ ॥ अष्टममध्ययनं समाप्तम् नवमम् अध्ययनम् मूलम्-से भिक्खू वा भिक्खुणी वा अभिकंखिज्जा निसीहियं फासुयं गमणाए, से पुण निसीहियं जाणिजा-सअंडं जाव संताणगं तहप्पगारं निसीहियं अफासुयं अणेसणिज्जं जाव नो चेइस्सामि, से भिक्खू वा भिक्खुणी वा अभिकखिज्जा निसीहियं गमणाए, से पुण निसीहियं अप्पांडं अप्पपाणं अप्पबीजं जाव संताणयं तहप्पगार निसीहियं फासुयं चेइस्सामि, एवं सिज्जागमेणं नेयव्वं जाव उदयप्पसूयाई, जे तत्थ दुवग्गा तिवग्गा चउवग्गा पंचवग्गा अभिसंधारिति निसीहियं गमणाए ते नो अन्नमन्नस्स कायं आलिंगिज वा विलिंगिज वा चुंबिज वा दंतेहिं वा नहेहिं वा अच्छिदिज वा वुञ्छिदिज वा. एयं खलु तस्स भिक्खु. स्स भिक्खुणीए का सामग्गियं, जं सव्वदेहिं समिए सहिए सया जएजा, सेयमिण मनिज्जासि तिबेमि ॥१॥ का पालन करने के लिये 'जं सवढेहिं जाव जइज्जासि त्तिबेमि' सवार्थ-सम्यग् ज्ञान दर्शन चारित्रों से और पांच समितियों से और तीन गुप्तियों से युक्त हो कर यतना पूर्वक वर्तना चाहिये ऐसा वीतराग भगवान् केवल ज्ञानी महावीर स्वामीने गौतमादि गणधरों को उपदेश किया है यह मैं सुधर्मा स्वामी कहता हं इस प्रकार 'ठाणसत्तिकयं सम्मत्तं' स्थान सप्तिका समाप्त हो गयी और 'अट्ठमं अज्झयणं सम्मत्तं' अष्टम अध्ययन भी समाप्त हो गया। માનવામાં આવે છે. અર્થાત પરમ શુદ્ધ સંયમનું મુખ્યરૂપે પાલન કરવાથી જ સાધુતાની पूर्णता समावी. 'जं सव्वदे॒हिं जाव जइज्जासि'२ सयभनु पास ४२वा माटे साथ સમ્યફજ્ઞાન દર્શન ચરિત્ર અને પાંચ સમિતિથી તથા ત્રણ ગુપ્તિયોથી યુક્ત થઈને યતના धूप पतये 'त्तिबेमि' या प्रमाणे वीत भावान महावीर स्वामी गौतमा ५२॥ने 6५हेश मापेक्ष छ. २मा सुधारवामी ४ छु 'ठाणसत्तिकयं समत्त' मा शत स्थान सरित समास २४ मने 'अट्टमं अज्झयणं समत्त' मा अध्ययन५५] समारत यु॥सू. १॥ आ० १०७ श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy