SearchBrowseAboutContactDonate
Page Preview
Page 861
Loading...
Download File
Download File
Page Text
________________ आचारांगसूत्रे छाया - स भिक्षु भिक्षुकी वा अभिकाङक्षेत्- निषीधिकां प्रासुकां गन्तुम्, स पुनः निषीधिकां जानीयात् - साण्डां यावत् स संतानकां तथाप्रकारां निषेोधिकाम् अप्रासुकाम् अनेषणीयां यावद् नो चेतयिष्यामि स भिक्षुर्वा भिक्षुकी वा अभिकाङक्षेत्-निपीधिकां गन्तुम्, स पुनः निषीधिकाम् अल्लाण्डाम् अल्पप्राणाम् अल्पबीजाम् यावद् - अल्प सन्तानकाम् तथाप्रकार(म् निषीधिकाम् प्रासुकाम् चेतयिष्यामि, एवं शय्यागमेन नेतव्यम् यावद् - उदकप्रसूतान, ये तत्र द्विवर्गाः त्रिवर्गाः चतुर्वर्गाः पञ्चवर्गाः वा अभिसंधारयन्ति निषीधिकां गन्तुम्, ते नो अन्योन्यस्य कायम् आलिङ्गेयुर्वा विलिङ्गेयु व चुम्बेयु दन्तैर्वा नखैव च्छिन्द्युर्वा व्युच्छिन्द्युर्वा, एतत् खलु तस्य भिक्षुकस्य भिक्षुवया वा सामग्र्यम्, सर्वार्थः समितः सहितः सदा यतेत, श्रेय इदम् मन्येत इति ब्रवीमि ॥ सू० १ ॥ निधिका सतिका समाप्ता ॥ २-२-९ ॥ नवमम् अध्ययनं समाप्तम् । ८५० टीका - अष्टमाध्ययने स्थानं प्ररूपितम् तच्च कीदृशं स्वाध्याययोग्यम् संभवति ? तस्याश्च स्वाध्यायभूमौ यदाचरणीयं यच्च नाचरणीयमित्येवं प्ररूपयितुं निपीचिकाध्ययनमारभते से भिक्खू वा भिक्खुणी वा' समिक्षुर्वा भिक्षुकी वा 'अभिकंखिज्जा निसीहियं फासूयं गमore' अभिका क्षेत्- निषीधिकाम् - उपाश्रयादन्यत्र स्वाध्यायभूमिं गन्तुम् इच्छेदित्यर्थः, 'से पुण निसीहियं जाणिज्जा' स साधुः पुनः निषीधि काम्- स्वाध्यायभूमिं जानीयात् वक्ष्यमाण अब यहां से नवम अध्ययन का आरम्भ किया जाता है-अष्टम अध्ययन में स्थान का निरूपण किया गया है इसलिये वह स्थान किस प्रकार का स्वाध्याय के योग्य हो सकता है और उस स्वाध्याय भूमि में जो आचरण करना चाहिये और जो आचरण नहीं करना चाहिये इस प्रकार निरूपण करने के लिये निषधिका अध्ययन का आरम्भ करते हैं, टीकार्थ- 'से भिक्खू वा, भिक्खुणी वा' वह पूर्वोक्त भिक्षु संयमशील साधु और भिक्षुकी साध्वी यदि 'अभिकंखिज्जा' निसीहियं फासूयं गमणाए' निषीधि का अर्थात् उपाश्रय से बाहर स्वाध्याय भूमि में जाने की इच्छा करे और 'से पुण निसीहियं जाणिज्जा' वह साधु और साध्वी यदि ऐसा वक्ष्यमाण रूप से હૅવે નવમા અધ્યયનના આરંભ કરવામાં આવે છે. ટીકાથ–માઠમાં અધ્યયનમાં સ્થાનનું નિરૂપણ કરવામાં આવેલ છે. તેથી તે સ્થાન કેવા પ્રકારનું સ્વાધ્યાય માટે યોગ્ય કહેવાય છે અને એ સ્વાધ્યાયભૂમિમાં જે આચરણુ કરવુ જાઇએ અને જે આચરણ ન કરવુ' જોઈએ એ વિષયનું નિરૂપણ કરવા માટે આ નિષિધિકાધ્યયન નામના નવમા અધ્યયનના આરભ કરવામાં આવે છે. 'से भिक्ख वा भिक्खुणी वा' ते निसीहियं फासूयं गमणाएं' ले निषधि छारे 'से पुण निसीहियं जाणिज्जा' શ્રી આચારાંગ સૂત્ર : ૪ पूर्वोस्त संयमशील साधु भने साध्वी 'अभिकंखिज्जा अर्थात् उपाश्रयनी महार स्वाध्याय भूमिमां भवानी भने ते संयमशील साधु ाने साध्वी ले !
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy