SearchBrowseAboutContactDonate
Page Preview
Page 800
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध ९ उ. १ ० ३ सप्तम अवग्रहप्रतिमाध्ययननिरूपणम् ७८४ तम् अवग्रहम् अनुज्ञापयेत् तद्यथा-कामं खलु आयुष्मन् ! यथालन्दम्-यावन्मात्रकालम् , यथापरिज्ञातम्-यावन्मात्रक्षेत्रम् भवान् अनुमन्यते तावन्मात्रकालं तावन्मात्रक्षेत्रश्च वयं वसामा, यावत् आयुष्मन् यावद् आयुष्मतः भवतः अवग्रहः स्यात्, यावत साधर्मिकाः एष्यन्तिआगमिष्यन्ति तावत् कालम् तावत् क्षेत्रावग्रहम् अवग्रहीष्यामः, तेन परम्-तदनन्तरं विहरिष्याम इत्येवं क्षेत्रावग्रहयाचनानुज्ञापनानन्तरम् 'से किं पुण तत्थोग्गहंसि एवोग्गहियंसि' स साधुः किं पुनः तत्रोक्तरीत्या अवग्रहे अवगृही ते सति-अवग्रहग्रहणानन्तरं किं कुर्यादिति दर्शयितुमाह-'जे तत्थ साहम्मिा ' ये तत्र साधर्मिका:-साधवः 'अन्नसंमोइा' अन्यसांभोगिका:-अन्यतीथिकाः स्वभिन्नाचारविचारवन्तः 'समणुन्ना' समनोज्ञा:-उद्युक्तविहारिणः 'उवागच्छिज्जा' उपागच्छेयुः-अथितिरूपेण समागताः स्युः 'जे तेण सयमेसित्तए' ये च तथाभूताः अतिथिरूपेण आगच्छेयुः, ताम् साधर्मिकान् अन्यसांभोगिकान् इति वक्ष्यमाणेनान्वयः तेन साधुना परलोकार्थिना स्वयम् एषितव्याः-आत्मनैव गवेषयित्वा आनीताः 'पीढे वा फलए वा सिज्जा वा संथारए वा' पीठं वा काष्ठपीठं फलकं वा शय्या वा संस्तारको हों उन से कहें कि-हे आयुष्मन् ! जितने काल के लिये अथवा जितने दिनां के लिये आप हम लोगों को उपाश्रय वगैरह में ठहरने के लिये अनुमति देंगे और जितनी ही जगह की अनुमति देंगे उतने ही काल और उतनी ही जगह में हम लोग निवास करेंगे एवं जब तक दूसरे साधर्मिक साधु महात्मा वहां नहीं आयेंगे अर्थात् साधर्मिक साधु महात्मा जब उन अतिथिशाला या उपाश्रय में आयेंगे तब हम लोग वहां से चले जायेंगे उस प्रकार क्षेत्रावग्रह रूप द्रव्यावग्रह को याचना कर 'से किं पुण तत्थोग्गहंसि एवोग्गहियंसि' उपाश्रय वगैरह में रहने पर जे तत्थ साहम्मिया अन्नसांभोगिया' जो कोई अन्यतीर्थिक साधु महात्मा 'समणुण्णा उवागच्छिज्जा' वहां आवे अर्थात् अतिथि विशेषरूप में पधारे तो उन अन्यतीर्थिक साधु महात्माओं का'जे तेग सयमेसितए पीढे वा फल ए वा सिज्जावा संथारए અગર ઉપાશ્રય વિગેરેના માલીક હેય અથવા વહીવટ કરનાર હોય તેમને કહેવું કેઆયુષ્યન્ ! જેટલા સમય માટે અથવા જેટવા દિવસે માટે આપ અમને ઉપાશ્રય વિગે. માં રહેવા માટેની સંમતિ આપશે અને જેટલી જગ્યામાં રહેવાની સંમતિ આપશો. એટલે જ સમય અને એટલી જ જગામાં અમે વાસ કરીશું અને જ્યાં સુધી બીજા સાધર્મિક સાધુ મહામાં ત્યાં આવશે નહીં અર્થાત્ સાધર્મિક સાધુ જયારે એ અતિથિ શાળા કે ઉપાશ્રયમાં આવશે ત્યારે અમે ત્યાંથી ચાલ્યા જઈશું આ પ્રમાણે તે જ પુળ तत्थोग्गह सि एवोग्गहियसि' १९३५ द्रव्यापी यायना ४री पाश्रयमा २॥ डाय तव। समये 'जे तत्थ साहम्मिया अन्नसंभोगिया' अन्यतीथि साधुमो त्यो मार यति तिथि तरी: पारे । तया 'समणुण्णा उवागच्छिज्जा' धुत विs साई मापी यो भन्यता.48 साधुनु पोते 'जे तेण सयमेसित्तए पीढे वा फलप श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy