SearchBrowseAboutContactDonate
Page Preview
Page 799
Loading...
Download File
Download File
Page Text
________________ आचारांगसूत्रे छाया - स भिक्षुर्वा भिक्षुकी वा आगन्त्रगारेषु वा आरामागारेषु वा गृहपतिकुलेषु वा पर्यावसथेषु वा यावत् स किं पुनः तत्र अवग्रहे अत्रगृहीते ये तत्र साधर्मिकाः अन्य सांभीगिकाः समनोज्ञाः उपागच्छेयुः येनेन स्वयम् एषितव्याः पीठं वा फलकं वा शय्या वा संस्तारको वा तेन तान् साधर्मिकान् अन्यसांभोगिकान् समनोज्ञान् उपनिमन्त्रयेत्, नो चैव खलु परप्रत्ययेन अवगृह्य अवगृह्य उपनिमन्त्रयेत् स भिक्षुर्वा भिक्षु वा आगन्त्रागारेषु वा आरामागारेषु वा गृहपतिकुलेषु वा पर्यावसथेषु वा यावत् सकिं पुनः तत्र अवग्रहे अवगृहीते येषां तत्र गृहपतीनां वा गृहपतिपुत्राणां वा सूची वा पिप्पलकं वा कर्णशोधनं वा नखच्छेदनकं वा तत् आत्मनः एकस्य अर्थाय प्रातिहारिकं याचित्वा नो अन्योन्यस्मै दद्यात् वा अनुप्रदद्यात् वा, स्वयं करणीय मितिकृत्वा स तदादाय तत्रगच्छेत्, तत्र गत्वा पूर्वमेव उत्तान के हस्ते कृत्वा भूमौ वा स्थापयित्वा इदं खलु इदं खलु इति आलोचयेत्, नो चैव खलु स्वयं पाणिना परपाणौ प्रत्यर्पयेत् ॥ सू० 11 टाका - पुनरपि प्रकारान्तरेण अवग्रहं प्ररूपयितुमाह - ' से भिक्खू वा भिक्खुणी वा' स भिक्षुर्वा भिक्षुकी वा 'आगंतागारेट वा' आगन्त्रागारेषु वा - अतिथिशालारूपासु धर्मशालासु 'आरामागारे वा' आरामागारेषु वा' - उद्यानस्थिताश्रमरूपगृहेषु 'गाहावइ कुलेसु वा' गृहपतिकुलेषु वा - गृहस्थगृहेषु उपाश्रयरूपेषु शय्यातरगृहेषु वा 'परियावसथेसु वा' पर्यावसथेषु वाअन्यतीर्थिक दण्डि साधुप्रभृतिम टेपु 'जाव' यावत् - अनुविचिन्त्य अवग्रहम् - क्षेत्रावग्रहरूपं द्रव्यावग्रहम् याचेत, यस्तत्र ईश्वरः गृहस्वामी यस्तत्र अधिष्ठाता गृहकार्यसंचालकः स्यात्, ७८८ अब दूसरे ढंग से प्रतिज्ञा रूप अवग्रह का निरूपण करते हैं टीकार्थ- ' से भिक्खू वा भिक्खुगी वा आगंतागारे वा, आरामागारेसु वा गाहाइकुले वा' वह पूर्वोक्त भिक्षु संयमशील साधु भिक्षुकी साध्वी अतिथि शालाओं में या उद्यानशालाओ में या गृहस्थ श्रावक के घर में अथवा उपाश्रय में या 'परियावसहेसु वा' जाब या अन्यतीर्थिक दण्डी वगैरह के मठ में यावत् रहने के लिये विचार कर क्षेत्रावग्रहरूप द्रव्यावग्रह की याचना करे अर्थात् उपाश्रय वगैरह में कुछ दिन या कुछ काल ठरहने के लिये स्थान की याचना करें और जो कोई उन अतिथिशाला उपाश्रय वगैरह के स्वामी हों या कार्यसंचालक अधिष्ठाता હવે પ્રકારાન્તરથી પ્રતિજ્ઞા રૂપ અવગ્રહનું નિરૂપણ કરવામાં આવે છે.टीडार्थ - 'से भिक्खू वा भिक्खुणी वा' ते पूर्वोस्त संयमशील साधु ने साध्वी 'आगंतागारे बा' अतिथि शाणायामां अथवा 'आरामागारेसु वा' मगीयायामां अथवा 'माहाबइकुले वा' गृहस्थ श्रावना घरमा अथवा 'परियावसथेसु वा जाव' शय्यातर ગુડામાં અથવા અન્યતીથિ ક કડી વિગેરેના મઢમાં યાવત્ રહેવાના વિચાર કરીને ક્ષેત્રાવગ્રહરૂપ દ્રવ્યાગ્રહની યાચના કરવી. અર્થાત્ ઉપાશ્રય વિગેરેમાં યેાડા દિવસ અથવા થોડા સમય માટે રહેવાના સ્થાનની યાચના કરવી. અને જે કાઈ એ અતિથિ સાળા શ્રી આચારાંગ સૂત્ર : ૪
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy