SearchBrowseAboutContactDonate
Page Preview
Page 736
Loading...
Download File
Download File
Page Text
________________ भर्मप्रकाशिका टीका श्रुतस्कंध २ उ. २ सू० १० पञ्चमं वस्त्रेपणाध्ययननिरूपणम् ७२५ एकाहेन वा द्वय हेन वा व्यहेण वा चतुर हेण वा पश्चाहेन वा विप्रोष्य विप्रोष्य उपागच्छन्ति तथाप्रकाराणि वस्त्राणि नो आत्मनः गृहन्ति नो अन्योन्यस्य ददति तच्चैव यावत् नो स्वादयन्ति, बहुवचनेन भणितव्यम्, स हन्त अहमपि मुहूर्तकं प्रातिहारिकं वस्त्रं याचित्वा यावद् एकाहेन वा द्वयन वा व्यहेण वा चतुरहेण वा पश्चाहेन वा विप्रोष्य विप्रोष्य उपागमिष्यामि, अपि च एतत् ममैव स्यात्, मातृस्थानं संस्पृशेत् , नो एवं कुर्यात् ॥ सू० १०॥ टीका-'सम्प्रति प्रातिहारिकोपहतवस्त्रविषयमधिकृत्य प्ररूपयितुमाह-'से एगइओ मुहत्तगं २' स-साधुः, एकत:-एकस्मात् साधोः मुहूर्तकम्-मुहर्तमात्रोदेशेन 'पाडिहारियं वत्थं जाइज्जा' प्रातिहारिकम्-पुनः प्रत्यर्पणीयरूपं वस्त्रं याचेत 'जाव एगाहेण वा' यावदयाचित्वा, एकाहेन वा 'दुआहेण वा तियाहेण वा चउहेण वा' द्वयन वा घ्यहेण वा चतुरहेण वा 'पंचाहेण वा पश्चाहेन वा 'विप्पवसिय विप्पवसिय' विप्रोष्य विप्रोष्य-एका. हादि पञ्चाहपर्यन्तं ग्रामान्तरे उषित्वा यदि 'उवागच्छिज्जा' उपागच्छेत् उपागत्य-परावृत्त्य तत् प्रातिहारिकं वस्त्रं प्रत्यर्पयेत्तर्हि स तद्वस्त्रदाता प्रथम साधुः 'नो तह वत्यं अपणो गिहिज्जा' नो तद वस्त्रं प्रातिहारिकरूपं वस्त्रम् आत्मानो-आत्मार्थं गृहीयात् तस्य प्रातिहा अब फिर वापस करने योग्य प्रातिहारिक उपहत वस्त्र विषय को लक्ष्य कर बतालाते हैं टीकार्थ-'से एगइओ मुहुत्तगं' वह पूर्वोक्त संयमवान् साधु एक साधु मुहूर्त मात्र के लिये यदि 'पाडिहारियं' प्रातिहारिक अर्थात् फिरसे वापस करने योग्य वत्थं जाइज्जा' वस्त्र को याचना करे और यावत् 'जाव एगाहेण वा, दुआहेण वा' याचना करके एक दिन में या दो दिनों में या 'तियाहेण वा' तीन दीनों में या 'चउहेण वा' चार दिनों में अथवा 'पंचाहेण वा' पांचदिनों में अर्थात् एकदिन से लेकर पांचदिन तक 'विप्पवसिय विप्पवसिय दूसरे ग्राम में निवास कर फिर 'उवागच्छिज्जा' फिर से वापस आकर उस प्रातिहारिक-प्रत्यपेणीय वस्त्र को वापस दे तो 'नो तह वत्थं अप्पणो गिहिज्जा' वह वस्त्र दाता प्रथम साधु उस હવે પાછા આપવા ગ્ય પ્રાતિહારિક ઉપહત વસ્ત્રના સંબંધને ઉદ્દેશીને સૂત્રકાર 3थन ४२ छे. Atथ-‘से एगइओ मुहुत्तगं मुहुत्तग' ते पति सयभवानमे साधु भुत भात्र भाट 'पाडिहारियं वत्थं जाइज्जा' ने प्रति२४ अर्थात् पुन: पाछु ॥५॥ योग्य पानी यायना 3रे 'जाव एगाहेण वा, दुआहेण वा' भने यावत् यायना या पछी समi मया सभा मथ 'तिहेण वा चउयाहेण वा' १ सभां या हिवसमा અથવા પંચાળ વા' પાંચ દિવસમાં અર્થાત્ એક દિવસથી લઈને પાંચ દિવસ સુધીમાં 'विप्पवसिय विप्पवसिय' मी मम निवास श२ 'उवागच्छिज्जा' पछी ५७। भावीन त प्रतिडारित अर्थात् पा. मावाना सन पाछ! मापी है तो 'नो तह वत्थं अप्पणा श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy