SearchBrowseAboutContactDonate
Page Preview
Page 735
Loading...
Download File
Download File
Page Text
________________ ७२४ आचारांगसूत्रे मूलम्-से एगइओ मुहुत्तगं मुहुत्तगं पाडिहारियं वत्थं जाइजा जाव एगाहेण वा दुवाहेण वा तियाहेण वा चउहेण वा पंचाहेण वा विप्पवसिय विप्पवसिय उवागच्छिज्जा, नो तहप्पगारं वत्थं अप्पणो गिहिज्जा, नो अन्नमन्नस्स दिज्जा, नो पामिच्चं कुज्जा, नो वत्थेग वत्थपरिणामं करिज्जा, परं उवसंकमित्ता एवं वइज्जा-आउसंतो समणा! अभिकखसि वत्थं धारित्तए वा परिहरित्तए वा ? थिरं वा संतं नो पलिच्छिदिय पलिच्छिदिय परढविज्जा, तहप्पगारं वत्थं ससंधियं वत्थं तस्स चेव निसिरिज्जा नो णं साइज्जिज्जा से एगइओ एयप्पगारं निग्योसं सुच्चा निसम्म जे भयंतारो तहप्पगाराणि वत्थाणि ससंधियाणि मुहुत्तगं मुहत्तगं जाव एगाहेण वा दुयाहेण वा तियाहेण वा चउहाएण वा पंचाहेण वा विप्पवसिय विप्पवसिय उवागच्छंति, तहप्पगाराणि वत्थाणि नो अप्पणा गिण्हंति नो अन्नमन्नस्स दलयंति तं चेव जाव नो साइज्जंति, बहुवयणेण भाणियव्वं, से हंता अहमवि मुहत्तगं पाडि. हारियं वत्थं जाइत्ता, एगाहेण वा दुयाहेण वा तियाहेण वा चउयाहेण वा पंचाहेण वा विप्पवसिय विप्पवसिय उवागच्छिस्सामि अवियाई एयं ममेव सिया, माइट्टाणं संफ़ासे नो एवं करिज्जा ॥ सू० १०॥ छाया-स एककः मुहूर्तकं मुहूर्तकं प्रातिहारिकं वस्त्रं याचेत, यावद्-एकाहेन वा द्वयहेन वा व्यहेण वा चतुरहेण वा पञ्चाहेन वा विप्रोष्य विप्रोष्य उपागच्छेत्, नो तद् वस्त्रम् आत्मनो गृह्णीयात् नो अन्योन्यस्य दद्यात्, नो पामित्यं कुर्यात्, नो वस्त्रेण वस्त्रं परिणाम कुर्यात, नो परम् उपसंक्रम्य एवं वदेत् आयुष्मन् ! श्रमण ! अभिकाङ्क्षसि वस्त्रधारयितुं वा परिधातुं वा, स्थिरं वा सत् नो परिच्छिन्द्य परिच्छिन्द्य परिष्ठापयेत्, तथाप्रकारं वस्त्रं स. सन्धितं वस्त्रम् तस्य चैव निसृजेत्, नो खलु आस्वादयेत, स एककः एतत्प्रकारं निघों श्रुत्वा निशम्य ये भयत्रातारः तथाप्रकाराणि वस्त्राणि ससन्धितानि मुहूर्तकं मुहूर्तकं यावद्विराधना होगी, इसलिये संयम पालनार्थ साधु और साध्वी को विचार भमि या विहारभूमि या ग्रामान्तर में सभी वस्त्र को लेकर ही गमन करना चाहिये। सू. ९॥ સાધુ અને સાવીએ વિચારભૂમિ કે વિહારભૂમિ અથવા એક ગામથી બીજે ગામ જતાં સઘળા વને સાથે લઈને જ ગમન કરવું. એ સૂ. ૯ છે श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy