SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ आचारांगसूत्रे भृत्यं या, 'दासि वा दासी वा, 'कम्मकरं वा कर्मकरं वा, परियारक वा, 'कम्मकरि वा' कर्मकरी वा परिचारिकां वा 'से पुव्वा मेव' स पूर्वोक्तो भावभिक्षुः पूर्वमेव भिक्षाग्रहणात् प्रागेव 'आलोइज्जा' अलोकयेत् पश्येत् ततः 'आउसित्ति वा' आयुष्मति ? इति वा, हे आयुष्मति ! इत्येवं संबोध्य एवं 'भगिणित्ति वा' भगिनि ! इति वा, हे भगिनि ! इतिरीत्या वा संबोध्य इत्यर्थः 'दाहिसि मे इतो अन्नयरं भोयणजायं दास्यसि मह्यम् इतः सकाशात् अन्यतरत् यत् किमपि चतुर्विधान्यतमम् भोजनजातम् आहारजातम् इत्येवंरीत्या 'से सेवं वयंतस्स' सा गृहपतिभार्या वा भगिनी वा एवं पूर्वोक्तरूपेण वदते याचमानाय साधवे 'परो असणं वा पाणं वा खाइमं वा साइमं वा' परः कश्चित् गृहस्थ अशनं वा पानं वा खादिमं वा स्वादिम वा 'आहटु दलइज्जा' आहृत्य दद्यात् 'तहप्पगारं' तथाप्रकारम तथाविधम् ‘असणं वा पाणं वा और 'कम्मकरं वा' कर्मकर-काम करनेवाला को एवं 'कम्मकरि वा काम करने वाली को 'से पुवामेब आलोएन्जा' स यह भाव साधु या भाव साध्वी पूर्वमेवपहले ही-भिक्षा लेने से पहले ही देखले उसके बाद 'आउसित्ति वा' हे आयु मति ! ऐमा सम्बोधन करके एवं 'भगिणित्ति वा' हे भगिनि ! ऐसा सम्बोधन करके 'दाहिसि मे इत्तो अण्णयरं भोयणजातं' मुझे इनमें से अन्यतर-यत् किचिद भी भोजन जात-आहारादि तुम देगी? इस तरह भिक्षा मांगने पर 'से सेवं वयंतस्स' वह कोई भी गृहपति की भार्या या गृहपति की भगिनी वगैरह एवम् उक्तरूप से बोलते हुए उस भाव साधु को या भाव साध्वी को 'परो असणं वा पाणं वा खाइमं वा साइमं वा' परः दूसरा कोई गृहस्थ अशनपान खादिम और स्वादिम चतुर्विध आहार जात को 'आहटूटु दलइज्जा' आहृत्यआनीय लाकर, दद्यातू-दे, तो 'तहप्पगारं' तथा प्रकारम्-उस तरह के 'अमर्ण वा पाणं वा खाइमं वा साइमं वा' अशनपान खादिम और स्वादिम चतुर्विध आहार जात को 'सयं वा पुण जाइज्जा' स्वयं वा पुनः याचेत वह साधु स्वयं 'दासिं वा' हासीन अने, 'कम्मकरं वा' १४२नारायाने तथा 'कम्मकरिं वा' मनाशन 'से पुवामेव आलोएज्जा' ते साधु तथा सापान पासाथी अर्थात् मिक्षा सीधा पाडतान से ते ५७. 'आउसित्ति वा' 8 आयुष्मति से तनु समाधन रीन तथा 'भगिणिति वा' मान से प्रभानु समाधन प्रशन 'दाहिसि मे इत्तो अण्णयां भोयणजातं' भने भामाथी थोड ५४ लान द्र०य मारा तमे २५॥ १ ॥ शते निशानी यायना ४२वामान सा सेवं वयंतस्स' ते नी पासे यायना 3रेस हाय ते प्रभारी सता ते साधु सावाने 'परो असणं वा पाणं वा खाइमं वा साइमं वा' ७५ अशनाहि यतुविध माला२ गत 'आहटु दलइज्जा' सापान मा त 'तहप्पगारं' मे शतना 'असणे वा' पाणं वा खाइमं वा साइमं वा' अशन, पान, माहिम मने स्वाहिम सारे २ मा २२ 'सयं वा पुण जाइज्जा' ते साधु २५ पुनः यायना ४२ श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy