SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. २ सू० २२ पिण्डैषणाध्ययननिरूपणम् पा, भगिनि ? इति वा, दास्यसि मह्यम् इतः अन्यतरद् भोजनजातम्, स एवं वदतः परः अशनं या पानं वा खादिम वा स्वादिमं वा आहत्य दद्यात्, तथाप्रकारम् अशनं वा पानं पा खादिमं वा स्वादिमं वा स्वयं वा पुनः याचेत, परोवा तद् दद्यात, प्रासुकं यावत् प्रतिगृहीयात् ॥सू० २२॥ इति । मर्मप्रकाशिका टीका-अथ पूर्वोक्तमेव आहारजातं वक्ष्यमाणरीत्या सविशेषणसाधना ग्राहामाह-'अह पुण एवं जाणिज्जा' अथ पुनरितिवाक्यालंकारे, स पूर्वोक्तो भावभिक्षुः यदि एवं रीत्या एवंभूतं वा आहारजातं जानीयात्-अवगच्छेत्, यत् 'दिन्नं जं तेसिं दायब्ध दत्तं यत् तेभ्यो दातव्यम्, तेभ्यः श्रमणब्राह्मणादिभ्यो यत् दातव्यमासीत् तत् दत्तम्, 'एवम् अहतत्थ मुंजमाणे पेहाए' अथ-अपि च तत्र पूर्वोक्तस्थले भुञ्जानान् भोजनं कुर्याणान् वक्ष्य. माणान् प्रेक्ष्य-दृष्ट्वा तानेव भुञ्जानानाह-'गाहावइभारियं वा' गृहपतिभार्या वा 'गाहावाभगिणिं वा' गृहपतिभगिनीं वा गृहपतिस्वसारं वा इत्यर्थः, 'गाहावइपुत्तं वा' गृहपतिपुत्रं वा, 'गाहावइधूयं वा' गृहपतिदुहितरं वा, गृहपतिपुत्रीं वा इत्यर्थः:, 'सुण्हं वा' स्नुषां वा, गृहपतिपुत्रवधूवा, इत्यर्थः, 'धाई वा' धात्रीं वा, शिश्वादि पालनकर्ती वा 'दासं वा' दासंचा___टीकार्थ-अघ पूर्वोक्त आहार जात को ही कुछ विशेषता युक्त होने पर उसे साधु साध्वी को ग्रहण करना चाहिये यह बात बतलाते हैं-'अह पुण एवं जाणिज्जा' अथ पुनः एवं जानीयात वह साधु या साध्वी यदि ऐसा जानले कि 'दिण्णं ज तेसिंदायव्वं जिन श्रमण ब्राह्मणादि को जो देना था सो उन्हें दे दिया गया है और 'अह तत्थ भुंजमाणे पेहाए' अथ तत्र भुञ्जानान् प्रेक्ष्य-उन भोजन स्थान में खाते हुए निम्नोक्त गृहपति भार्या विगैरह को देखकर उन सब का निर्देश करते हैं-जैसे 'गाहावइ भारियं या' गृहपति की भार्या को एवं 'गाहाचइ भगि णि या' गृहपति की भगिनी-बहिन को तथा 'गाहावइ पुत्तं वा' गृहपति के पुत्र को तथा 'गाहाचइ धूयं वा' गृहपति की लड़की को एवं 'सुण्हं वा' स्नुषां वागृहपति की पुत्रवधू को एवं 'धाइं या' बच्चे वगैरह का पालन करनेवाली धाई को तथा 'दासं वा' दास को-नोकर को एवं 'दासिं या दासी-परिचारिका को હવે પૂર્વોક્ત આહાર જાતને જ કંઈક વિશેષતા વાળ હોય તે તેને સાધુ સાધ્વીએ सानु प्रतिपादन ४३ छ Ar:-'अह पुण एवं जाणिज्जा' त साधु साध्वी ने सती से दिण्णं जं तेसिं दायव्वं' श्रम प्रारमहिने मा५युतुते ते माने पीसीधु छ 'अह तत्य भुंजमाणे पेहाए' त्यां मेटले त मानस्थानमा मतो सेवा गाहावइभारियं या' स्थनी पालन मा 'गाहावइभगिणिं वा' गृहपतिनी येनने तया ‘गाहावइ पुत्तं वा' पतिना पुत्रने तथा गाहावइ धूयं वा' पतिनाशन तथा 'सुण्डं वा' पतिनी पुत्रवधून तथा 'धाई वा' छ।राम्याने सायवनारी धान तथा 'दस वा' हासने अर्थात् नारने तथा श्री माया सूत्र : ४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy