SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. २०२२ - २३ पिण्डेषणाध्ययननिरूपणम् ५७ खाइमं वा साइमं वा' अशनं वा पानं वा खादिमं वा स्वादिमं वा 'सयं वा पुणजाइज्जा' स्वयं वा पुनः स साधुः याचेत, 'परो वा से दिज्जा' परो वा तस्मै दद्यात् 'स साधुः 'फासुर्य जाव पडिगाहिज्जा' प्रासुकं अचित्तम् यावत् एषणीयं मन्यमानो लाभे सति प्रतिगृह्णीयात् । एवं साध्वी अपि तथाविधमाहारजातं लाभे सति प्रतिगृह्णीयादिति बोध्यम् ॥ • २२॥ मूलम् -' से भिक्खू वा, मिक्खुणी वा परं अद्धजोयणमेराए संखडिजच्चा, संखडिपडियाए जो अभिसंधारेजा गमणाए' ॥ सू०२३ ॥ छाया - स भिक्षुर्वा, भिक्षुकी वा परम् अर्द्धयोजनमर्यादायाः संखडि ज्ञात्वा संखडिप्रतिज्ञया नो अभिसंधारयेद् गमनाय ' ॥ सू० २३ ॥ टीका - अन्य ग्रामगमनविषयमधिकृत्य संखडी नामक विशेषप्रीतिभोजनादौ भिक्षार्थ गमननिषेधं प्रतिपादयितुमाह-' से भिक्खू वा भिक्खुणी वा स पूर्वोक्तो भावभिक्षुः साधुर्वा, भिक्षुकी साध्वी वा, वा इति वैकल्पिकार्थकत्वेन साधु भवतु साध्वी वा भवतु तयोरुभयोरेव कृते वक्तव्यमाह - 'परं अद्धजोयणमेरा ए' परम् अर्द्धयोजनमर्यादाया क्रोशद्वयान्तरम् अर्द्धयोजनसीमानन्तरमित्यर्थः 'संखडि णच्वा' संखडि जेमनविशेषरूपं प्रीति योजनं ज्ञात्या बुद्ध्यां 'संखडिपडियाए' संखडिप्रतिज्ञया प्रीतिभोजनरूपमिष्टान्नादिला भेच्छया सुस्वादुभोजनलाभाशयेनेत्यर्थः ' णो अभिसंधारिज्जा गमणाए' नो अभिधारयेद् गमनाय तत्र गमनार्थे निश्वयं याचना करे और 'परो वा से दिज्जा' परो वा तस्मै दद्यात् परः - दूसरा गृहस्थ भी उस साधु को भिक्षा दे तो उसे ग्रहण करलेवें इसी तरह साध्वी भी इस प्रकार के आहार जात को ग्रहण करें ।। सू० २२॥ टीकार्य - अब दूसरे ग्राम में जाने पर विशेष प्रीतिभोज वगैरह में भिक्षा लेने के लिये भाव साधु और भाव साध्वी नहीं जाय यह बतलाते हैं-' से भिक्खू या, भिक्खुणी वा'स वह भाव भिक्षु और भाव भिक्षु की 'परं अद्धजोयण मेराए 'परम्अर्ध योजन मर्यादायाः- आधा योजन दो कोश सीमा के बाद में 'संखडिं णच्चा' प्रीतिभोजरूप जेमन विशेषरूप संखडि को जान कर 'संखडिपडियाए' संखडि रूपप्रीति भोज में भिक्षा लेने की इच्छा से 'णो अभिसंघारेजा गमणाए' जाने साध्वीने शिक्षा भाटे महार म 'परो वा से दिज्जा अन्य गृहस्थ पशु मे साधुने દ્રવ્ય આપે તે તેવે આહાર લેવાને દોષ નથી. ॥ સૂ૦ ૨૨ ૫ હવે ભગવાન્ ખીજા ગામમાં જવાથી વિશેષ પ્રકારના પ્રીતિભેાજન વિગેરેમાં ભિક્ષા લેવા માટે સાધુ સાધ્વીને જવાના નિષેધ કરતાં કહે છે. टीडार्थ - ' से भिक्खू वा, भिक्खुणी वा' ते साधु योजन मे गाउ सीभा पछी 'संखडि णच्चा' प्रीतिलोशन ३५ 'संखडिपडियाए' साडी३५ प्रीतिलेोकनमां लिक्षा सेपानी गमणाए' नवा भाटे हृदयमा विचार पशु न वो अ० ८ શ્રી આચારાંગ સૂત્ર : ૪ साध्वी 'परं अद्धजोयण मेराए' अर्धा भणु विशेष संखडीने लगीने ४२च्छाथी 'णो अभिसंधारेज्जा अर्थात् साधु साध्वी प्रति
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy