SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ ६०४ आचारगसूत्रे यथा जिनः १ एकवचनम्, जिनौ २ द्विवचनम्, जिनाः ३ बहुवचनम् इत्येवंरीत्या ज्ञात्वा प्रयोक्तव्यम्, एवम् 'इत्थिवयणं ४, पुरिसवयणं ५, नपुंसगवयणम् ६,' स्त्रीवचनम् विधा, बाला इत्यादि, पुवचनम् घटः पटः इत्यादि, नपुंसकवचनम् धनं वनं फलम् इत्यादि, एवम् 'अज्झत्थवयणं ७ उवणीयवयणं ८ अवणीयवयणं ९' अध्यात्मवचनम् आत्मनि इति अध्यात्मम् हृद्गतं वस्तु, तद्गोपनेन अन्यद्वदिष्यत स्तदेव सहसा मुखाद निर्गतम्, उपनीतवचनम् प्रशंसात्मकं वचनम् यथा रूपसौन्दर्यवती नारी, अपनीतवचनम् पूर्ववैपरीत्येन निन्दात्मक वचनम् यथा कुरूपा इयं स्त्री, इत्यादि, एवम् 'उवणीयअवणीयवयण १०, अवणीय उवणीयवयणं ११' उपनीतापनीतवचनम्-किश्चित् प्रशंसात्मकं किञ्चिच्च निन्दात्मकम्, यथा रूपसौन्दर्यवतीयं स्त्री किन्तु व्यभिचारिणीति अपनीतापनीतवचनम्-किश्चिद्निन्दात्मकं किञ्चिच्च प्रशंसात्मकं वचनम् यथा कुरूपेयं स्त्री किन्तु पतिव्रता इत्यादि, एवम् अर्थात् जैन साधु 'जिनः' यह एकवचन है तथा 'जिनौ' यह द्विवचन है और 'जिना:" यह बहुवचन है इत्यादि रीति से जानकर प्रयोग करना चाहिये इस लिये 'इथिवयणं' विद्या, बाला इत्यादि स्त्रीवचन है 'पुरिसवयणं' घटापट: इत्यादि पुंवचन हैं तथा 'नपुंसगवयणं' धनं वनं इत्यादि नपुंसकवचन है ऐसा समझकर प्रयोग करना चाहिये 'अज्झत्थवयणं' इसी प्रकार हृदयगत वस्तु को छिपाकर कुछ दूसरे ही वस्तु को बोलते हुए मनुष्य के मुख से जो वही हृदय गत वस्तु निकल जाय उसकी अध्यात्मवचन कहते हैं एवं 'उवणीयवयणं' यह नारी अत्यन्त रूप सौन्दर्यवती है इस तरह प्रशंसात्मक वचन को उपनीत वचन कहते हैं और 'अवणीयवयणं' इससे विपरीत निन्दात्मक वचन को अपनीत वचन कहते हैं जैसे 'यह स्त्री कुरूपा हैं इत्यादि एवं 'उवणीयअवणीयवयण' कुछ प्रशंसात्मक और कुछ निन्दात्मकवचन को उपनीत अपनीत वचन कहते हैं जैसे 'यह स्त्री रूप सौन्दर्यवती है किन्तु व्यभिचारिणो हैं' इत्याप्रयास व्या४२९ना नियमानुसार समलने साधुये ४२३॥ नये. अथवा जैन साधु जिनः' से सवयन छे. तथा 'जिनौ' से द्विवयन छे भने 'जिनाः' २ मधुपयन छे. त्यादि २थी समलने प्रयो४२३॥ मे प्रमाणे 'विद्या बाला' विगेरे खिमि छ. 'घटः पटः' त्या gan छ. तथा 'धनं वन' विशेष नपुस १यन छ. २ रीते समलने प्रयोग કરે. એ જ પ્રમાણે હૃદયમાં રહેલ વસ્તુને છુપાવીને કેઈ બીજી જ વસ્તુ બતાવતા માણસ ના મુખમાંથી એજ અંતરમાં રહેલ વસ્તુ નીકળી જાય તેને અધ્યાત્મ વચન કહેવાય છે. તેમજ આ સ્ત્રી અત્યંત રૂપ સૌન્દર્યવતી છે, આ રીતે પ્રશંસાત્મક વચનને ઉપનીત વચન કહે છે. અને તેનાથી ઉલટુ નિંદાત્મક વચનને અપનત વચન કહે છે. જેમ કે આ સ્ત્રી કદરૂપા છે, વિગેરે તથા કંઈક પ્રશંસાત્મક અને કંઈક નિંદાત્મક વચનને ઉપનીત અપનીત વચન કહે છે. જેમકે-આ સ્ત્રી રૂ૫ અને સૌન્દર્યવતી છે. પરંતુ વ્યભિચારિણું છે વિગેરે તથા श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy