SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. १ सू० १ चतुर्थ भाषाजातमध्ययननिरूपणम् ६०५ 'तीयवयणं १२, पडुप्पन्नवयणं १३ अणागयवयणं १४' अतीतवचनम् भूतकालिकवचनं यथा गतवान्, प्रत्युत्पन्नवचनम् वर्तमानकालिकवचनम् यथा गच्छति, अनागतवचनम् भविष्यका लिकवचनम् यथा गमिष्यति इत्यादि, एवं 'पञ्चक्खवयणं १५ परुक्खवयणं' १६ प्रत्यक्ष वचनम् यथा अयं जिनदत्तः, परोक्षवचनम् यथा स महावीरः इत्यादि, इत्येतेषां षोडशवचनानां विज्ञाता साधुः एकार्थविवक्षायाम् एकवचनमेव प्रयुञ्जीत एवं द्वयर्थादियावत्परोक्षार्थवचनविवक्षायाम् द्विवचनादि यावत् परोक्षवचनमेव प्रयुञ्जीत इत्यभिप्रायेण आह'से एगवयणं वईस्सामीति एगवयणं वइज्जा जाव परुक खवयणं वईस्सामीति परुकखवयणं वइज्जा' स संयमवान् भिक्षुः एकवचनं वदिष्यामीति प्रतिज्ञायाम् एकवचनमेव वदेव, यावद् द्विवचनं वदिष्यामीति प्रतिज्ञायाम् द्विवचनमेव बदेत, एवं बहुवचनं वदिष्यामीति विवक्षायां बहुवचनमेव वदेत् एवं रोत्या स्त्रीवचनादि यावत् परोक्षार्थविवक्षायां दि और 'अवणीयउवणीयवयणं' कुछ निन्दात्मक तथा कुछ प्रशंसात्मक वचन को अपनीत उपनीत वचन कहते हैं जैसे 'यह स्त्री कुरूपा है किन्तु पति व्रता है' इत्यादि इसी प्रकार 'तीयवयणं' भूत कालिक वचन को अतीत वचन कहते हैं जैसे 'वह गया' इत्यादि एवं 'पडप्पन्नवयणं' वर्तमान कालिकवचन को प्रत्युत्पन्न वचन कहते हैं जैसे 'वह जाता हैं' इत्यादि एवं 'अणागयवयणं' भविष्यकालिकवचन को अनागतवचन कहते हैं जैसे 'वह जायगा' इत्यादि एवं 'पच्चक्खवयणं' यह जिनदत्त हैं' ऐसा प्रत्यक्षवचन कहलाता है और 'परो खवयणं' वह भगवान महावीर इत्यादि को परोक्षवचन कहते है इतने सोलह प्रकार के वचनों को जानने वाला साधु एक अर्थ की विवक्षा करने पर एक वचन का ही प्रयोग करे इसी प्रकार दो या तोन से लेकर यावत् परोक्ष अर्थ पर्यन्त की विवक्षा करने पर क्रमसे द्विवचन बहुवचनादि परोक्ष वचन पर्यन्त का प्रयोग करना चाहिये इस तात्पर्य से कहते हैं कि 'से एगवयणं वईस्सामीति एगवयणं वइज्जा' वह पूर्वोक्त संयमशील साधु 'एकवचन को ही में बोलूंगा' ऐसी કંઈક નિંદાત્મક અને કંઈક પ્રશંસાત્મક વચનને અપનીત ઉપનત વચન કહે છે. જેમ કે “આ સ્ત્રી કુરૂપ છે. પરંતુ પતિવ્રતા છે વિગેરે એજ પ્રમાણે ભૂતકાલ સંબંધી વચનને અતીત વચન કહે છે. જેમ કે “તે ગયા” વિગેરે તથા વર્તમાન કાલિક વચનને પ્રત્યુત્પન્ન વચન કહે છે. જેમ કે “તે જાય છે? વિગેરે તથા ભવિષ્ય કાલસંબંધી વચનને અનાગત વચન કહે છે. જેમ કે “તે જશે વિગેરે તથા આ જીનદત્ત છે, આ રીતના વચનને પ્રત્યક્ષ વચન કહે છે. તથા “તે ભગવાન્ મહાવર” વિગેરે વચનને પરોક્ષ વચન કહે છે. આ સોળ પ્રકારના વચનોને જાણનારા સધુએ એક અર્થની વિવક્ષા કરે તે એક વચનને જ પ્રગ કર એ જ પ્રમાણે બે અગર ત્રણથી લઈએ યાવત પરેશ અર્થ પર્યન્તની વિવક્ષા કરે ત્યારે કમાનુસાર દ્વિવચન, બહુવચન વિગેરેને પરોક્ષ વચન પર્યન્તને પ્રગ કર. से उतुथी सूत्र ५ -'से एगवयणं वइस्साभीति एगवयणं वइज्जा' ते पूरित सयभार श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy