SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ ६०२ _ आवारांगना आगमिष्यति इत्येवंरीत्या भूतवर्तमानभविष्यत् कालविषयेऽपि कश्चिद् राजादिमुद्दिश्य साधुः सावधारणां वाचं न ब्रूयादित्याह-'अदुवा आगओ अदुवा नो आगओ' अथवा आगतः एव स राजादिः, अथवा नो नैव वा स राजादिः आगतः 'अदुवा एइ अदुवा नो एइ अदुवा एहिइ अदुवा नो एहिइ' अथवा एति-आगच्छति एव स राजादिः, अथवा नो नैव एतिआगच्छति स राजादिः, अथवा एष्यति अवश्यम् आगमिष्यत्येव स राजादि, अथवा न एष्यति नैव वा समागमिष्यति स रानादिः, एवम् 'इत्थवि आगए इत्यवि नो आगए' अत्रापि आगत एव स राजादिः, अत्रापि नो नेव वा आगतः स राजादिः 'इत्थवि एइ इत्थवि नो एइ, इत्थवि एहिति इत्थवि नो एहिति' अत्रापि एति एव राजादिः, अत्रापि नैव पति सः, अत्रापि एष्यत्येव स राजादिः, अत्रापि नैव स एष्यति राजादिरीत्येव मेकान्त वाक्यं साधुन ब्यादित्यर्थः, एतावतायमर्थ साधुः साध्वी वा सम्यक्तया न जानाति तदेवमेवैतदिति न यादिति फलितम् । अथ साधारण्येन साधूनां साध्वीनाञ्चकृते सर्वत्रगोऽयभी एकान्त वचन नहीं बोले जैसे कि 'अदुवा आगओ' वह राजा वगैरह अवश्य ही आ गया होगा अथवा 'अदुवा नो आगओ' अवश्य नहीं आया होगा एवं 'अदुवा एइ' अवश्य ही आता होगा या 'अदुवा नो एइ' अवश्य ही नहीं आता होगा 'अदुवा एहिद, अदुवा नो एहिइ' अथवा अवश्य आवेगा अथवा अवश्य नहीं आवेगा एवं 'इत्थ वि आगए, इत्थ वि नो आगए' यहां पर वह राजादि आया है या नहीं आया है 'इत्थ वि एइ, इत्थ वि नो एई' यहाँ वह राजादि आ रहा है या नहीं आ रहा है 'इत्थ वि एहिइ इत्थ वि नो एहिति' वह राजा अवश्य ही आयेगा अथवा अवश्य ही नहीं आयेगा इस प्रकार भी एकान्त वचन नहीं बोलना चाहिये अर्थात् जिस वस्तु को साधु और साध्वी निश्चित रूप से नहीं जानता हो उस वस्तुके बारे में ऐसा ही यह है ऐसा કહેવા નહીં. એ જ પ્રમાણે રાજાદિના આગમનના સંબંધમાં પણ એકાન્ત વચન બોલવા नही रेम है 'अदुवा आगओ' ते २ विगैरे १३२ मापी गया ये अथवा 'अदुवा नो आगओ' मा०या नही हाय 'अदुवा एइ' अथवा ४३२ मारता हो. 'अदुवा नो एई' अथवा नही ४ माता डाय 'अदुवा एहिइ' अथवा ते रात ४३२ मावशे 'अदुवा નો ૬િ અથવા જરૂર નહીં જ આવે આ પ્રમાણે પણ એકાત વચન બોલવા नहीं. ४ ते 'इत्थ वि आगए इत्थवि नो आगए' मी ५५ ते २il मा०५। उता अथवा महीया माया न खत तथा 'इत्थ वि एइ इत्थ वि नो एइ' २il मही' भाव छ, अथ41 28 qा नथी तथा 'इत्थ वि एहिइ इत्थ वि नो एहिति' अथवा અહીં આવશે અગર અહીં આવશે નહીં આ રીતે સાધુએ એકાન્ત વચન બેલવા નહીં અર્થાત્ જે વસ્તુને સાધુ કે સાધ્વી નિશ્ચિતરૂપે જાણતા ન હોય એ વસ્તુના સંબંધમાં આ આમ જ છે આ રીતે એકાન્ત વચન કહેવા નહીં પરંતુ સાધુ અને સાધવીએ અણુ - श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy