SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. १ सू० १ चतुर्थ भाषाजातमध्ययननिरूपणम् ६०१ भोजनादि विषयेऽपि एकान्तवचनं न भाषितव्य मित्याह - 'असणं वा पाणं वा खाइयं वा साइयं वा लभिय नो लभिय, भुंजिय नो भुंजिय' अशनं वा पानं वा खादिमं वा स्वादिमं वा एतत् चतुर्विधमपि आहारजातम् अवश्यमेव लब्ध्वा वा स साधुः आगमिष्यति नो लब्ध्वा नैव वा लब्ध्वा आगमिष्यति इत्येवमपि सावधारणं वाक्यं साधुः अन्यं साधुम्प्रति न ब्रूयात्, एवम् अशनादिकं भुक्त्वा एव आगमिष्यति स साधुः भिक्षार्थं गतः अशनादिकं भुक्त्वैव आगमिष्यति, नो वा भुक्त्वा नैव वा भुक्त्वा आगमिष्यति इत्येवंरीत्या भोजनादिविषयेऽपि एकान्तवचनं न ब्रूयादित्यर्थः, एतावता कश्चित् साधु भिक्षार्थं गतं चिरयन्तमुद्दिश्य अन्यः साधुः एवं न ब्रूयाद् यद् वयं भुज्यते स ततः अशनादिकं लब्ध्चैव परावर्तिष्यते, अथवा तदर्थ किञ्चित् स्थाप्यते नैवासौ ततो लब्धलाभः समागमिष्यति, एवं तत्रैव भुक्त्वैव अनुक्त्वैव वा समागमिष्यति इत्येवं सावधारणं वचनं न वक्तव्यमिति फलितम्, अथ च वक्ष्यमाणरूपामपि सावधारणां वाचं न ब्रूयात् साधुः यथा आगत एव कश्चिद् राजादिः नैव वा समागतः, एवम् अवश्यमेव आगच्छति नैव वा आगच्छति, एवम् अवश्यमेव आगमिष्यति नैव साधु को एकान्त वचन नहीं बोलना चाहिये इसी प्रकार भोजनादि विषय में भी साधु को एकान्त वचन नहीं बोलना चाहिये 'असणं वा पाणं वा खाइमं वा साइमं वा' जैसे कि अशन पान, खादिम और स्वादिम चर्तुविध आहार जात को 'लभिय नो लभिय' वह लेकर ही आयेगा अथवा नहीं लेकर ही आयेगा ऐसा भी एकान्त वचन नहीं बोलना चाहिये अर्थात् एक साधु दूसरे साधु को ऐसा भोजनादि विषयक भी एकान्त वाक्य नहीं बोले इसी प्रकार 'भुंजिय नो भुंजिय' वह वहां आहार करके ही आवेगा या विना किये आवेगा ऐसा भी एकान्त वचन नहीं बोले इसी तरह राजादि के आगमन विषय में સ...શયાત્મક વચન સાધુએ ખેલવા નહીં. અર્થાત્ સાધુએ એકાન્ત વચન ખેલવા નહીં એજ પ્રમાણે ભાજનાદિ સંબધમાં પણ સાધુએ એકાન્ત વચન ખેલવા નહીં. જેમ કે– 'असणं वा पाणं वा खोइमं वा साइमं वा' अशन, पान, आहिम, भने स्वाहिम यतुविध आहार लत 'लभिय' सहने आवशे. अगर 'नो लभिय' सीधा विना આવશે. એ પ્રમાણે પણ એકાન્ત વચન ખેલવા નહીં. અર્થાત્ એક સાધુએ મીજા સાધુને मे प्रभा लोशन विगेरे संधि पशु अन्त वथन मोसवु नहीं प्रेम - "भुजिय નો મુનિચ' ભિક્ષા માટે ગયેલ સાધુ અશાદિ ખાઈને જ આવશે અથવા ખાધા વગર જ આવશે એ પ્રમાણે ભેાજનાદિના સંબંધમાં પણ એકાન્ત વચન કહેવા નહીં. અર્થાત્ ભિક્ષા લાભ માટે ગયેલા કોઇ સાધુને લાંબે સમય થતાં બીજા કૈા સાધુએ એમ ન કહેવુ' કે—આપણે આહાર કરી લઇએ તે ત્યાંથી અશનાદિ લઈને જ આવશે. અથવા તેને માટે થાડુ રાખી મૂકે! કારણ કે તેને ભિક્ષાલાભ થશે નહી' એટલે ભિક્ષા લીધા વિના જ આવશે અથવા ત્યાં જ આહાર કરીને કે કર્યાં વગર આવશે આવા એકાન્ત વચન आ० ७६ श्री खायारांग सूत्र : ४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy