SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ आचारांगसूत्रे सायावडियाए नो परिदाहबडियाए महइमहालयसि उदयंसि कायं विउसिज्जा, तओ संजयामेव जंघासंतारिमे उदए आहारियं रीएज्जा, अह पुण एवं जाणिजा पारए सिया उदगाओ तीरं पाउणित्तए, तओ संजयामेव उदल्लेण वा ससिणिद्वेण वा काएण दगतीरए चिट्रिज्जा, से भिक्खू वा भिक्खुणी वा उदउल्लं वा कायं ससिणिद्धं वा कायं नो आमज्जिज्ज वा नो पमज्जिज्ज वा संलिहिज्ज वा निल्लिहिज्ज या उव्यलिज्ज वाउठवहिज्ज वा आयाविज्ज वा पयाविज्ज वा, अह पुण एवं जाणिज्जा विगओदए मे काए छिन्नलिणेहे, तहप्पगारं कायं आमजिजज्ज वा जाव पयाविज्ज वा तओ संजयामेव गामाणुगाम दूइज्जिजा ॥सू० २०॥ छाया- स भिक्ष र्वा मिक्षकी वा ग्रामानुग्रामं गच्छन् अन्तरा तस्य जंघासंतायम, उदकं स्यात, स पूर्वमेव सशीर्षोंपरिकं कायं पादं च प्रमाणेयेत् प्रमाय एकं पादं जले कृत्या एकं पादं स्थले कृत्वा ततः संयतमेव उदके यथाऽऽर्यम् रीयेत, स भिक्षु | भिक्षुकी वा यथाऽऽय रीयमाणो नो हस्तेन हस्तं पादेन पादम् यावद् अनासादयन् ततः पयतमेव जंघा संतार्यम् उदकम् यथाऽऽर्य रीयेत, स भिक्षु र्वा भिक्षुकी वा जंघासंतार्यम् उदकम् यथाऽऽर्य रीयमाणो नो साता प्रतिपच्या नो परिदाहप्रतिपत्त्या महति महालये उदके कायं व्युत्सृजेत्, ततः संयतमेव जंघासंतार्यम् उदकं यथाऽऽयम् रीयेत, अथ पुनरेवं जानीयात् पारगः स्यात् उदकात् तीरम् प्राप्तुम् ततः संयत मेव उदकार्टेण वा सस्निग्धेन वा कायेन उदकतोरे तिष्ठेत् स भिक्षु र्वा भिक्षुकी का उदकाई या कार्य सस्निग्धं वा कायम् नो आमार्जयेद् वा नो प्रमार्जयेद् वा, संलिखेद् वा निलिखेद् वा उद्वलयेद् वा उद्वर्तयेत् वा आतापयेद वा प्रतापयेद् वा, अथ पुनरेवं जानीयात्-विगतोदको मे कायः, छिन्नस्नेहः तथाप्रकारं कायम् आमार्जयेदवा यावत् प्रतापयेद् वा ततः संयतमेव ग्रामानुग्रामं गच्छेत् ॥सू० २०॥ टीका-अथ साधूनां जङ्घा संतरण विधि प्रतिपादयितुमाह-'से भिख्खू वा भिवखुणी या' स भिक्षु ा भिक्षुकी वा 'गामाणुगाम दूइ जमाणे' ग्रामानुग्रामम्-ग्रामाद् ग्रामान्तरं अघ साधु को जंघे भर पानी को तैरने की विधि बतलाते हैं टीकार्थ-'से भिक्खू वा भिक्खुणी वा गामाणुगामं दूइज्जमाणे' यह पूर्वोक्त भिक्ष और भिक्षुकी एक ग्राम से दूसरे ग्राम जाते हुए 'अंतरा से जंघा संता. હવે સાધુને જાંઘપુર પાણીમાં જવાને વિધિ કહે છે टी-'से भिक्खू यो भिक्खुणी वा' ते पति सयमशीब साधु स२ साध्या 'गामाणुगामं दूइज्जमाणे' मे मथी भी गाम rai 'अंतरा से जंघासतारिमे उद्गं सया' श्री मायारागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy