SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ आचारांगसूत्रे त्तए, तओ संजयामेव उदउल्लेण वा ससिणद्वेण वा काएण उदगतोरे चिट्रिज्जा, से भिक्खू वा भिक्खुणी वा उदउल्लं वा ससिणद्धं या कायं नो आमज्जिज्जा वा, णो पमज्जिज्जा वा संलिहिज्जा या निल्लिहिज्जा था, उव्यलिज्जा वा उव्यटिज्जा वा आयाविज्ज वा पयाविज्ज वा, अह पुण एवं जाणिज्जा-विगोदओ मे काए छिन्नसिणेहे काए तहप्पगारं कायं आमज्जिज्ज वा जाय पयाविज्ज वा, तओ संजयामेव गामाणुगामं दूइज्जिज्जा सू० १०॥ छाया-सभिक्षु ; भिक्षुकी वा उद के प्लवमानो नो हस्तेन हस्तं पादेन पादम् कायेन कायम् आसादयेत्, स अनासादनया अनासादमानः ततः संयतमेव उदके प्लवेत, स भिक्षुर्वा भिक्षुकी वा उदके रलवमानः नो उन्मज्जननिमज्जनं कुर्यात्, मा मे इदम् उदकं कर्ण यो वर्वा अक्षणो वा नासिकायां वा मुखे वा पर्यापद्यत, ततः संयतमेव उदके प्लवेत, स भिक्षु वी उदके प्लवमानो दौर्बल्यं प्राप्नुयात्, क्षिप्रमेव उपधिं परित्यजेत्, विशोधयेद् वा नो चैव खलु सादयेत्, अथ पुनरेवं जानीयात्-पारगः स्पाद् उदकात् तीरं प्राप्तुम्, ततः संयतमेव उदकाट्रैण सस्निग्धेन वा कायेन उदकतीरे तिष्ठेत्, स भिक्षुर्वा भिक्षुकी वा उदकाई वा सस्निग्धं वा कायं नो आमार्जयेद् वा नो प्रमार्जयेद् वा संलिखेद् वा निलिखेद् वा उद्वलेद् वा उद्वर्तयेद् वा आतापयेद् वा प्रतापयेद् वा, अथ पुनरेवं जानीयात्-विगतोदको मे कायः छिन्नस्नेहः कायः तथाप्रकारं कायम् आमार्जयेद् वा यावत् प्रतापयेद् वा, ततः संयतमेव ग्रामानुग्रामं गच्छेत् ।।सू० १८॥ टीका-सम्प्रति उदके प्लवमानस्य साधोः कर्तव्यविधि प्रतिपादयितु माह-'से मिक्खू वा भिक्खुणी वा स भिक्षुर्वा भिक्षुकी वा 'उदगंसि पत्रमाणे' उदके प्लवमानः संतरन् 'नो हत्थेण हत्थं पाएण पायं' नो हस्तेन हस्तम् पादेन पादम् ‘कारण कायं आसाइज्जा' 'कायेन अघ नायके पानी में तैरते हुए साधु की कर्तव्य विधि बतलाते हैं टीकार्थ- ‘से भिक्खू वा भिक्खुणी चा उदगंसि पयमाणे' यह पूर्वोक्त भिक्षु संयमशील साधु और भिक्षुकी साध्यी पानी में तैरते हुए-'णो हस्थेण हत्थं हाथ से हाथ को या 'पाएण पायं' पाद से पादको या 'काएण कायं आसाइज्जा' काय शरीरावयव से-काय शरीरावयवको नहीं संस्पर्श करे और आस्फालन भी હવે નાવના પાણીમાં તરતા સાધુના કર્તવ્યની વિધિનું કથન કરે છે – ___ थ- से भिक्खू वा भिक्खुणी वा' ते ५रित सयभशी साधु भने साथी 'उदगंसि पवमाणे पाणीमा तरत। तता णो हत्येण हत्थं पाएण पायं' डायथी सायना है पाथी पाना 'कारण काय आसाइज्जा' मथ। शरीरावयवी शरी२०५५५ने २५ श्री मायारागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy