SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. २ सू० १७-१८ तृतीयं ईर्याध्ययननिरूपणम् ५४१ समुत्तिष्ठेत्-उधतो भवेत्, साधूनां समदर्शिस्वभावत्वेन रागो द्वेषः क्रोधो वा न युक्तः, अपि तु 'अप्पुस्सुए अबहिल्ले से अल्पोत्सुकः सांसारिक विषयोत्कण्ठा रहित: 'अब हिलेश्यः अबाह्यान्तःकरणः बाह्यमनोवृत्तिरहितः सन् ‘एगंतगरण' एकान्तगतेन-एकान्तस्थानस्थायिना 'जाव समाहिए' यावत्-आत्मानं समाधिना व्युत्सृजेत-योजयेत्, समाहितो भवेदित्यर्थः 'अतएव तओ संजयामेव उदगंसि पविजना' ततःतस्मात् कारणात् समाहितचित्तत्वात् संयतमेव यतनापूर्वकमेव उदके प्लवेत्त-तरेद, नतु किञ्चिदपि अनुचितकार्य कुर्यात् साधूनां संयमाराधनायाः परमावश्यकत्वात् ।।सू • १७॥ ___मूलम्-से भिक्खू वा भिक्खुणी वा उदगंसि परमाणे नो हत्थेण हत्थं पाएण पायं कारण कायं आसाइजा, से अणासायणाए अणासायमाणे तओ संजयामेव उदगंसि पविजा । से मिक्खू वा भिक्खुणी या उदगंसि परमाणे नो उम्मुग्गनिमुग्गियं करिज्जा मामेयं उदगं कन्नेसु वा अच्छीसु वा नक्कसि वा मुहंसि वा परियावजिज्जा, तओ संजया. मेव उदगंसि पविजा, से भिक्रवू वा उदगंसि पयमाणे दुब्बलियं पाउगिजा खिप्पामेव उयहिं विगिंचिज वा विसोहिज वा नो चेव णं साइजिज्जा, अह पुण एवं जाणिज्जा पारए सिया उदगाओ तीरं पाउणि. स्वभाव वाले होते हैं इसलिये उन्हे रागद्वेष तथा क्रोध करना ठीक नहीं है इसलिये 'अप्पुस्सुए अबहिल्लेसे सांसारिक विषयों की उत्कण्ठा से रहित होकर और वाह्य मनोवृत्ति से भी रहित होकर 'एगंतगएण जाव समाहीए' एकान्त स्थानमें जाकर अपने आत्माको समाधि युक्त बनाये अर्थात् समाहित होकर ध्यानमग्न हो जाय-'तओ संजयामेव-नावाओ उदगंसि' और संयम पूर्वक ही नायके पानीमें 'पविसिज्जा' स्वयं प्रवेश करे या तैर जाय और कुछ भी अनुचित कार्य नहीं करे क्योंकि साधुको संयमकी आराधमा करना परमावश्यक है ।।सू० १७॥ अबहिल्लेसे' संयम ५२रायण साधुसे समभावथी २७ मे उत्तम मानपामा भारत છે. તથા સાધુઓ સમદશિ સ્વભાવવાળા હોય છે. તેથી તેઓએ રાગદ્વેષ કે ફોધ કરે ઠીક નથી. તેથી સાંસારિક વિષયેની ઉત્કંઠાથી રહિત થઈને તથા બાહ્યમને વૃત્તિથી ५७५ २हित ४२ 'एगंतगएण जाव समाहीए' सेन्त यित्तयो पाताना मात्भार समाધિયુક્ત બનાવે અર્થાત્ સમાહિત થઇને એટલે કે સાવધાન મનવાળા થઈને ધ્યાન મગ્ન ५ 'तओ संजयामेव नावाओ उद्गंसि पविसिज्जा' भने सयम ५४ ॥ नामांथी પાણીમાં સ્વયં ઉતરી જવું અને કંઈપણ અગ્ય કાર્ય કરવું નહીં કેમ કે સાધુને સંયમની આરાધના કરવી એજ અત્યંત જરૂરી છે. એ સ. ૧૭ श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy